Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Śatakatraya
Bhāgavatapurāṇa
Mukundamālā
Sātvatatantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Atharvaveda (Paippalāda)
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 9, 3, 19.1 brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām /
AVŚ, 18, 3, 47.2 āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ //
Gopathabrāhmaṇa
GB, 1, 5, 23, 10.2 saṃvatsarasya kavibhir mitasyaitāvatī madhyamā devamātrā //
Ṛgveda
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
Mahābhārata
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 5, 75, 7.1 anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ /
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 140, 3.3 prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu //
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 247.1 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ /
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
Śatakatraya
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 11, 19, 38.1 anyac ca sūnṛtā vāṇī kavibhiḥ parikīrtitā /
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Sātvatatantra
SātT, 3, 9.2 śatabhāgo vibhūtiś ca varṇyate kavibhiḥ pṛthak //