Occurrences

Bṛhadāraṇyakopaniṣad
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāśikāvṛtti
Ānandakanda

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
Taittirīyasaṃhitā
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 1.9 gaṇaśa evāsmai sajātān avarunddhe /
TS, 5, 4, 7, 77.0 gaṇaśa eva viśam avarunddhe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 16.1 pūrvān vā gaṇaśo 'bhyasyet //
Carakasaṃhitā
Ca, Cik., 4, 77.2 ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ //
Mahābhārata
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 5, 82, 10.2 ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ //
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 10, 8, 131.1 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare /
Rāmāyaṇa
Rām, Ār, 50, 38.1 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan /
Daśakumāracarita
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
Kāśikāvṛtti
Ānandakanda
ĀK, 1, 21, 67.2 tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet //