Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Mātṛkābhedatantra
Rasaratnākara
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 11, 175.2 gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā //
KūPur, 1, 14, 41.2 vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara //
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 58.2 gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ //
KūPur, 1, 14, 59.1 prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
KūPur, 1, 14, 62.2 dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ //
KūPur, 1, 15, 139.1 samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
KūPur, 1, 15, 165.1 śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
KūPur, 1, 15, 204.2 gaṇeśvarā mahādevamandhakaṃ devasannidhau //
KūPur, 1, 24, 58.1 gaṇeśvarān arkasahasrakalpān nandīśvarādīnamitaprabhāvān /
KūPur, 1, 29, 52.2 sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ //
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
KūPur, 1, 44, 26.2 gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ //
KūPur, 1, 46, 40.1 gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
Liṅgapurāṇa
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 30, 26.2 maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ //
LiPur, 1, 44, 1.2 smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ /
LiPur, 1, 44, 3.2 koṭikoṭigaṇaistulyairātmanā ca gaṇeśvarāḥ /
LiPur, 1, 48, 29.1 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ /
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 80, 36.2 gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ //
LiPur, 1, 80, 42.2 dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām /
LiPur, 1, 80, 44.1 atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram /
LiPur, 1, 80, 45.1 taṃ dṛṣṭvā nandinaṃ sarve praṇamyāhur gaṇeśvaram /
LiPur, 1, 80, 45.2 jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ //
LiPur, 1, 82, 103.2 gaṇeśvaro yaḥ senānīḥ sa me pāpaṃ vyapohatu //
LiPur, 1, 97, 25.2 samastānparvatānprāpya gharṣitāś ca gaṇeśvara //
LiPur, 1, 98, 31.2 dhyānādhāroparicchedyo gaurībhartā gaṇeśvaraḥ //
LiPur, 1, 100, 4.2 gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān //
LiPur, 1, 100, 5.2 gaṇeśvarāś ca te sarve vividhāyudhapāṇayaḥ //
LiPur, 1, 100, 14.1 gaṇeśvarāś ca saṃkruddhā yūpānutpāṭya cikṣipuḥ /
LiPur, 1, 100, 14.2 prastotrā saha hotrā ca dagdhaṃ caiva gaṇeśvaraiḥ //
LiPur, 1, 103, 13.1 abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ /
LiPur, 1, 103, 34.1 sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ /
LiPur, 1, 103, 79.1 darśayāmāsa codyānaṃ parityajya gaṇeśvarān /
LiPur, 1, 104, 1.2 kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ /
LiPur, 1, 105, 7.2 gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 105, 29.1 tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram /
LiPur, 1, 105, 29.2 daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ //
LiPur, 2, 12, 1.3 viśvarūpasya devasya gaṇeśvara mahāmate //
Matsyapurāṇa
MPur, 5, 32.1 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ /
MPur, 135, 15.2 utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān //
MPur, 135, 36.1 iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ /
MPur, 135, 39.2 jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ //
MPur, 135, 47.1 yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ /
MPur, 135, 52.1 bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān /
MPur, 135, 59.1 te pīḍyamānā gurubhirgiribhiśca gaṇeśvarāḥ /
MPur, 135, 62.1 mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ /
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 135, 69.1 saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu /
MPur, 135, 78.1 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ /
MPur, 135, 81.2 jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca //
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 138, 33.2 gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ //
MPur, 138, 45.2 dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram //
MPur, 138, 46.3 gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite //
MPur, 154, 227.2 nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram //
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 154, 544.1 asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ /
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
Mātṛkābhedatantra
MBhT, 13, 2.2 vaiṣṇave tulasīmālā gajadantair gaṇeśvare /
Rasaratnākara
RRĀ, Ras.kh., 8, 108.1 tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ /
Skandapurāṇa
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 25, 15.3 sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
Ānandakanda
ĀK, 1, 21, 91.2 iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 37.2 tāścāgatāḥ striyaḥ sarvāḥ kva gatāste gaṇeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 26.1 iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram /