Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnākara
Ānandakanda

Kūrmapurāṇa
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 62.2 dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ //
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
Liṅgapurāṇa
LiPur, 1, 30, 26.2 maheśvaraṃ maheśvarasya cānugo gaṇeśvaraḥ //
LiPur, 1, 48, 29.1 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ /
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 80, 45.2 jayeti devāstaṃ dṛṣṭvā so'pyāha ca gaṇeśvaraḥ //
LiPur, 1, 82, 103.2 gaṇeśvaro yaḥ senānīḥ sa me pāpaṃ vyapohatu //
LiPur, 1, 98, 31.2 dhyānādhāroparicchedyo gaurībhartā gaṇeśvaraḥ //
LiPur, 1, 104, 1.2 kathaṃ vināyako jāto gajavaktro gaṇeśvaraḥ /
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 105, 29.2 daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ //
Matsyapurāṇa
MPur, 154, 544.1 asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 108.1 tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ /
Ānandakanda
ĀK, 1, 21, 91.2 iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ //