Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 5, 3.2 striyo yāḥ puṇyagandhayas tāḥ sarvāḥ svāpayāmasi //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 1.1 gāva eva surabhayo gāvo guggulugandhayaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 2, 28.0 sa ha snātaḥ puṇyagandhir bhavati //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
Vaitānasūtra
VaitS, 6, 4, 9.2 gāva eva surabhayo gāvo guggulugandhayaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 42.2 gāvaḥ surabhayo nityaṃ gāvo guggulagandhayaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 2, 5.0 maṇḍalapraveśaś cāñjanagandhim ity etayarcā //
Ṛgveda
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 10, 146, 6.1 āñjanagandhiṃ surabhim bahvannām akṛṣīvalām /
Arthaśāstra
ArthaŚ, 2, 11, 43.1 candanaṃ sātanaṃ raktaṃ bhūmigandhi //
ArthaŚ, 2, 11, 44.1 gośīrṣakaṃ kālatāmraṃ matsyagandhi //
ArthaŚ, 2, 11, 45.1 haricandanaṃ śukapattravarṇam āmragandhi tārṇasaṃ ca //
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi //
ArthaŚ, 2, 11, 47.1 daivasabheyaṃ raktaṃ padmagandhi jāpakaṃ ca //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 11, 62.1 joṅgakaṃ raktapītakam utpalagandhi gomūtragandhi vā //
ArthaŚ, 2, 11, 63.1 grāmerukaṃ snigdhaṃ gomūtragandhi //
ArthaŚ, 2, 11, 64.1 sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandhi //
ArthaŚ, 2, 11, 65.1 pūrṇakadvīpakaṃ padmagandhi navanītagandhi vā //
ArthaŚ, 2, 11, 65.1 pūrṇakadvīpakaṃ padmagandhi navanītagandhi vā //
ArthaŚ, 2, 11, 68.1 ubhayaṃ kuṣṭhagandhi ca /
Buddhacarita
BCar, 4, 31.1 kācittāmrādharoṣṭhena mukhenāsavagandhinā /
BCar, 4, 44.1 paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
Carakasaṃhitā
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 1, 3, 60.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 3, 151, 5.2 jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ //
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
Rāmāyaṇa
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 53, 7.2 nādya bhānty alpagandhīni phalāni ca yathā puram //
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ār, 69, 11.2 padmagandhi śivaṃ vāri sukhaśītam anāmayam //
Rām, Ki, 1, 9.2 ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu //
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 5, 77.2 chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā //
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Nidānasthāna, 13, 68.1 śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ //
AHS, Utt., 3, 8.1 vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ /
AHS, Utt., 3, 35.1 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate /
AHS, Utt., 21, 16.2 pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā //
AHS, Utt., 21, 33.2 matsyagandhir bhavet pakvaḥ so 'laso māṃsaśātanaḥ //
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 39, 132.1 gomūtragandhi kṛṣṇaṃ guggulvābhaṃ viśarkaraṃ mṛtsnam /
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 54.2 prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa //
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
KumSaṃ, 6, 5.2 ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu //
KumSaṃ, 8, 19.2 ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine //
Liṅgapurāṇa
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā /
Meghadūta
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Suśrutasaṃhitā
Su, Sū., 28, 9.2 lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ //
Su, Sū., 45, 193.1 aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 11.2 sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 2, 15.2 lohagandhitvamāsyasya gātradaurgandhyam eva ca //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 40, 19.2 mañjiṣṭhābhaṃ mastuluṅgopamaṃ vā visraṃ śītaṃ pretagandhyañjanābham //
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 48, 24.2 taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti //
Viṣṇusmṛti
ViSmṛ, 43, 39.2 kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam //
ViSmṛ, 51, 3.1 laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca //
ViSmṛ, 61, 10.1 na pūtigandhi //
ViSmṛ, 66, 5.1 nogragandhi //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.2 racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 131.2 svādugandhicchadā caiva kāyasthā tulasī tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 26.2 sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ //
BhāgPur, 3, 23, 48.2 sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 41.2 maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ //
GarPur, 1, 163, 24.2 śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ //
Kathāsaritsāgara
KSS, 2, 4, 48.1 viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 vyādhibhedaṃ suśrutāntāḥ māṃsānmedaḥ āmagandhi //
Rasaprakāśasudhākara
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
Rasaratnasamuccaya
RRS, 4, 51.1 komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
Rasendracintāmaṇi
RCint, 8, 223.1 gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
Rasendracūḍāmaṇi
RCūM, 12, 46.1 komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
Rājanighaṇṭu
RājNigh, Parp., 49.1 gṛhakanyā himā tiktā madagandhiḥ kaphāpahā /
RājNigh, Śālm., 46.1 iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ /
RājNigh, Kṣīrādivarga, 112.2 madagandhi kaṣāyaṃ ca kaphakāsāpahārakam //
Ānandakanda
ĀK, 2, 1, 213.2 gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /
Āryāsaptaśatī
Āsapt, 1, 27.2 jaya ṣaṇmukhanuta saptacchadagandhimadāṣṭatanutanaya //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.3 gomūtragandhi sarveṣāṃ yathāpūrvamanuttamam /
Bhāvaprakāśa
BhPr, 6, 2, 201.1 āmragandhir haridrā yā sā śītā vātalā matā /
BhPr, 6, Karpūrādivarga, 75.2 sūkṣmakesaram āraktaṃ padmagandhi taduttamam //
BhPr, 6, Karpūrādivarga, 77.1 kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam /
Caurapañcaśikā
CauP, 1, 42.1 adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.2 pūtigandhi bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 5.1 gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /
RRSBoṬ zu RRS, 10, 88.2, 1.0 karpūragandhinī karpūragandhiharidrāviśeṣaḥ //
Yogaratnākara
YRā, Dh., 330.3 gomūtragandhi malinaṃ śuddhaṃ jñeyaṃ śilājatu //