Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 2, 9, 34.0 havyavāhanāś caite me bhavanti tat kavyavāhanā iti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
Gopathabrāhmaṇa
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 9.0 tasmād agniṃ kavyavāhanam antato yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 3.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 14, 6.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 10.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
Jaiminīyaśrautasūtra
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 20.0 atha yad agniṃ kavyavāhanam āvāhayati //
KauṣB, 5, 9, 1.0 atha yad agniṃ kavyavāhanam antato yajati //
Khādiragṛhyasūtra
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.18 kavyo 'si kavyavāhanaḥ /
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 14.0 kavyo 'si kavyavāhanaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 8.1 śrotriyāya ca deyāni havyakavyāni nityaśaḥ /
Vārāhagṛhyasūtra
VārGS, 17, 14.0 kavyaṃ prācyām //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 65.0 kavyapurīṣapurīṣyeṣu ñyuṭ //
Mahābhārata
MBh, 1, 73, 11.2 ādhūnvany vidhūnvanyā havyaṃ kavyaṃ ca yācake /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 220, 28.2 tvayi havyaṃ ca kavyaṃ ca yathāvat sampratiṣṭhitam //
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 154, 10.3 pūjyamānāśca vardhante havyakavyairyathāvidhi //
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 12, 37, 42.1 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ /
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 124, 33.3 kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca //
MBh, 12, 124, 34.2 te mā kavyapade saktaṃ śuśrūṣum anasūyakam //
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 235, 8.3 teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate //
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 10, 50.3 bṛsyāṃ darbheṣu havye ca kavye ca munisattama //
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 32, 16.2 voḍhāro havyakavyānāṃ tānnamasyāmi yādava //
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 75, 21.2 samyak tāḥ syur havyakavyaughavatyas tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam //
MBh, 13, 76, 33.1 havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 82, 18.2 tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ //
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 44.1 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata /
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
Manusmṛti
ManuS, 1, 94.2 havyakavyābhivāhyāya sarvasyāsya ca guptaye //
ManuS, 1, 95.2 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //
ManuS, 3, 97.1 naśyanti havyakavyāni narāṇām avijānatām /
ManuS, 3, 128.1 śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
ManuS, 3, 130.2 tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ //
ManuS, 3, 132.1 jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca /
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 3, 135.1 jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ /
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 3, 150.2 tān havyakavyayor viprān anarhān manur abravīt //
ManuS, 3, 152.2 vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ //
ManuS, 3, 175.2 dattāni havyakavyāni nāśayanti pradāyinām //
ManuS, 3, 190.1 ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ /
ManuS, 4, 31.2 pūjayeddhavyakavyena viparītāṃś ca varjayet //
ManuS, 5, 16.1 pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ /
Rāmāyaṇa
Rām, Bā, 52, 13.1 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
Amarakośa
AKośa, 2, 430.1 havyakavye daivapitrye anne pātraṃ sruvādikam /
Harivaṃśa
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
HV, 30, 23.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn api /
Kūrmapurāṇa
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 1, 10, 59.2 kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ //
KūPur, 2, 6, 16.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
KūPur, 2, 6, 16.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
KūPur, 2, 21, 2.2 tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ //
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
KūPur, 2, 21, 21.1 eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 33, 123.2 havyakavyavahaṃ devaṃ prapadye vahnimīśvaram //
Liṅgapurāṇa
LiPur, 1, 21, 38.2 namo havyāya kavyāya havyavāhāya vai namaḥ //
LiPur, 1, 98, 105.1 vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ /
LiPur, 2, 5, 35.2 kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ //
LiPur, 2, 10, 25.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
LiPur, 2, 10, 25.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
LiPur, 2, 10, 38.1 kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ /
LiPur, 2, 12, 28.2 puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi //
LiPur, 2, 12, 36.1 kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
LiPur, 2, 13, 16.2 havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā //
LiPur, 2, 13, 16.2 havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā //
Matsyapurāṇa
MPur, 19, 1.2 kathaṃ kavyāni deyāni havyāni ca janairiha /
MPur, 19, 4.1 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ /
MPur, 22, 58.1 tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam /
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 77, 14.2 iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ //
MPur, 87, 5.1 havye kavye ca yasmācca tilā evābhirakṣaṇam /
MPur, 161, 20.2 sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 3, 15, 37.1 yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 7.1 vediskandho havirgandho havyakavyādivegavān /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
Bhāratamañjarī
BhāMañj, 1, 156.1 tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ /
BhāMañj, 13, 1302.1 pitṛkarmaṇi tasyāsau havyakavyopadeśakṛt /
BhāMañj, 13, 1449.2 havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ //
Garuḍapurāṇa
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 87, 39.2 jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ //
GarPur, 1, 89, 21.2 kavyairaśeṣair vidhivallokadvayaphalapradān //
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
Kathāsaritsāgara
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
Haribhaktivilāsa
HBhVil, 2, 58.3 suśrīḥ surūpā kapilā havyakavyavahe api //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 10.2 pūjayāmāsuravyagrā havyakavyena devatāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 17.1 pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt /
SkPur (Rkh), Revākhaṇḍa, 153, 8.1 saṃkrāntau yāni dānāni havyakavyāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 73.1 śrāddhena havyakavyena śivapūjārcanena ca /
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /