Occurrences

Vārāhagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Uḍḍāmareśvaratantra

Vārāhagṛhyasūtra
VārGS, 17, 14.0 kavyaṃ prācyām //
Mahābhārata
MBh, 1, 73, 11.2 ādhūnvany vidhūnvanyā havyaṃ kavyaṃ ca yācake /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 76, 33.1 havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
Kūrmapurāṇa
KūPur, 1, 10, 59.2 kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ //
KūPur, 2, 6, 16.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
Liṅgapurāṇa
LiPur, 2, 10, 25.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
LiPur, 2, 12, 36.1 kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
Matsyapurāṇa
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
Viṣṇupurāṇa
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
Bhāratamañjarī
BhāMañj, 13, 1449.2 havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /