Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 34.1 rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham /
Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Buddhacarita
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 5, 51.2 avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ //
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 9, 27.1 haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
BCar, 14, 24.1 vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ /
Carakasaṃhitā
Ca, Sū., 7, 35.2 gajaṃ siṃha ivākarṣan sahasā sa vinaśyate /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 27, 39.1 sṛmaraścamaraḥ khaḍgo mahiṣo gavayo gajaḥ /
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Cik., 1, 3, 21.2 sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ //
Ca, Cik., 2, 2, 29.2 ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ //
Ca, Cik., 2, 4, 6.2 gajavacca prasiñcanti kecin na bahugāminaḥ //
Ca, Cik., 2, 4, 35.2 tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
Mahābhārata
MBh, 1, 2, 15.2 eko ratho gajaścaiko narāḥ pañca padātayaḥ /
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 1, 25, 18.2 gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau //
MBh, 1, 25, 20.2 tayor ekataraḥ śrīmān samupaiti mahāgajaḥ //
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 25, 24.1 ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ /
MBh, 1, 25, 26.12 gajakacchapatāṃ prāpya yuyudhāte parasparam /
MBh, 1, 25, 26.14 nakhena gajam ekena kūrmam ekena cākṣipat //
MBh, 1, 25, 32.2 etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau //
MBh, 1, 26, 2.7 nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau /
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 26.2 bhakṣayāmāsa garuḍastāvubhau gajakacchapau /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 28.2 kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca //
MBh, 1, 60, 61.2 airāvataḥ sutastasyā devanāgo mahāgajaḥ //
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 63, 26.2 vanyā gajavarāstatra mamṛdur manujān bahūn //
MBh, 1, 68, 5.2 vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 102, 15.6 tathaiva gajaśikṣāyām astreṣu vividheṣu ca /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 105, 7.40 gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca /
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 106, 9.2 kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ //
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 119, 30.9 te rathair nagarākārair deśajaiśca gajottamaiḥ /
MBh, 1, 119, 38.33 rathair gajaistathā cāśvair yānaiścānyair anekaśaḥ /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 128, 4.56 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu /
MBh, 1, 128, 4.59 gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 1, 150, 15.2 yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt //
MBh, 1, 178, 2.2 samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ //
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 180, 15.2 utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ //
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 190, 16.1 śataṃ gajānām abhipadmināṃ tathā śataṃ girīṇām iva hemaśṛṅgiṇām /
MBh, 1, 191, 17.1 gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.194 tāni saṃbhrāntayodhāni śrāntavājigajāni ca /
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 25.20 aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ /
MBh, 1, 212, 1.397 sa tena janaghoṣeṇa vīro gaja ivārditaḥ /
MBh, 1, 213, 22.12 gajāṃśca paramaprītāḥ samapadyanta vṛṣṇayaḥ //
MBh, 1, 213, 42.5 gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām /
MBh, 1, 213, 47.1 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam /
MBh, 1, 213, 50.2 mahāgajamahāgrāhaḥ patākāśaivalākulaḥ //
MBh, 1, 214, 17.16 niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ /
MBh, 1, 218, 28.2 pāṇḍuraṃ gajam āsthāya tāvubhau samabhidravat //
MBh, 2, 47, 28.2 maṇikāñcanacitrāṇi gajadantamayāni ca //
MBh, 2, 48, 24.2 adadad gajaratnānāṃ śatāni subahūnyapi //
MBh, 2, 48, 26.1 pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān /
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 49, 7.2 vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam //
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 2, 67, 18.3 gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 3, 26, 14.1 mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra /
MBh, 3, 43, 36.1 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam /
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 146, 38.2 trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ //
MBh, 3, 146, 43.2 mahāgaja ivāsrāvī prabhañjan vividhān drumān //
MBh, 3, 146, 47.2 gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ /
MBh, 3, 146, 54.2 mahāgaja ivoddāmaś cikrīḍa balavad balī /
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 155, 13.2 siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam //
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 170, 43.1 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ /
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 186, 65.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
MBh, 3, 186, 68.1 kecit puravarākārāḥ kecid gajakulopamāḥ /
MBh, 3, 229, 11.1 sa tāñśarair vinirbhindan gajān badhnan mahāvane /
MBh, 3, 240, 47.1 rathair nānāvidhākārair hayair gajavarais tathā /
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 11.1 sahadevas tu saṃyāya rathena gajayodhinaḥ /
MBh, 3, 255, 18.2 ratham ākṣepayāmāsa gajena gajayānavit //
MBh, 3, 255, 18.2 ratham ākṣepayāmāsa gajena gajayānavit //
MBh, 3, 255, 20.1 surathas taṃ gajavaraṃ vadhāya nakulasya tu /
MBh, 3, 255, 22.1 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ /
MBh, 3, 267, 3.1 koṭīśatavṛtau cāpi gajo gavaya eva ca /
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 4, 2, 20.14 supratīko gajānāṃ ca yugyānāṃ turago yathā /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 6, 7.2 samīpam āyāti ca me gatavyatho yathā gajastāmarasīṃ madotkaṭaḥ //
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 21, 49.2 vasante vāśitāhetor balavadgajayor iva //
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 31, 8.2 sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ //
MBh, 4, 31, 8.2 sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ //
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 53, 41.1 tau gajāviva cāsādya viṣāṇāgraiḥ parasparam /
MBh, 4, 57, 8.2 gajāśvasādibhistatra śitabāṇāttajīvitaiḥ //
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 60, 8.1 tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye /
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 5, 19, 18.2 aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ //
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 73, 8.1 ārujya vṛkṣānnirmūlān gajaḥ paribhujann iva /
MBh, 5, 80, 35.1 padmākṣī puṇḍarīkākṣam upetya gajagāminī /
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 92, 17.2 pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api //
MBh, 5, 92, 23.1 gajāḥ paraḥśatāstatra varāścāśvāḥ sahasraśaḥ /
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 124, 5.2 yāvanna śātayatyājau śirāṃsi gajayodhinām //
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 5, 141, 34.1 pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ /
MBh, 5, 149, 82.1 gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ /
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 153, 29.1 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ /
MBh, 5, 155, 16.1 sainyena mahatā tena prabhūtagajavājinā /
MBh, 5, 156, 12.1 hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām /
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 162, 20.2 rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi //
MBh, 5, 164, 25.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 164, 38.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 170, 20.1 hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe /
MBh, 5, 196, 18.1 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ /
MBh, 6, 1, 29.1 rathī ca rathinā yodhyo gajena gajadhūrgataḥ /
MBh, 6, 1, 29.1 rathī ca rathinā yodhyo gajena gajadhūrgataḥ /
MBh, 6, 2, 18.2 kravyādā bhakṣayiṣyanti māṃsāni gajavājinām //
MBh, 6, 13, 35.2 asaṃbādhā mahārāja tānnigṛhṇanti te gajāḥ //
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 15, 27.1 hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
MBh, 6, 16, 5.1 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām /
MBh, 6, 16, 23.1 gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām /
MBh, 6, 16, 28.1 gajā rathāḥ padātāśca turagāśca viśāṃ pate /
MBh, 6, 17, 33.1 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ /
MBh, 6, 17, 37.1 gajaskandhagatāvāstāṃ bhagadattena saṃmitau /
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, BhaGī 10, 27.2 airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam //
MBh, 6, 43, 79.1 gajo gajena samare rathī ca rathinaṃ yayau /
MBh, 6, 43, 79.1 gajo gajena samare rathī ca rathinaṃ yayau /
MBh, 6, 44, 6.2 prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ //
MBh, 6, 44, 6.2 prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ //
MBh, 6, 44, 8.1 abhisṛtya mahārāja vegavadbhir mahāgajaiḥ /
MBh, 6, 44, 10.1 prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ /
MBh, 6, 44, 13.1 gajānāṃ pādarakṣāstu vyūḍhoraskāḥ prahāriṇaḥ /
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 44, 28.1 puṃstvād abhimadatvācca kecid atra mahāgajāḥ /
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 46, 18.2 karotyasukaraṃ karma gajāśvarathapattiṣu //
MBh, 6, 50, 7.2 ayutena gajānāṃ ca niṣādaiḥ saha ketumān /
MBh, 6, 50, 37.1 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 39.1 sa cacāra bahūnmārgān abhītaḥ pātayan gajān /
MBh, 6, 50, 41.2 khaḍgena śitadhāreṇa saṃyuge gajayodhinām //
MBh, 6, 50, 79.1 bhīmena samare rājan gajendreṇeva sarvataḥ /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 51, 26.1 rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ /
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 53, 15.1 gajārohā hayārohān pātayāṃcakrire tadā /
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 53, 16.1 gajārohavaraiścāpi tatra tatra padātayaḥ /
MBh, 6, 53, 16.2 pātitāḥ samadṛśyanta taiścāpi gajayodhinaḥ //
MBh, 6, 55, 14.2 gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam //
MBh, 6, 55, 29.2 gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam //
MBh, 6, 55, 30.1 dvau trīn api gajārohān piṇḍitān varmitān api /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 56, 19.1 gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ /
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 58, 32.1 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ /
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 34.1 sa gajān gadayā nighnan vyacarat samare balī /
MBh, 6, 58, 35.2 vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ //
MBh, 6, 58, 38.2 pātayantottamāṅgāni pāṇḍavā gajayodhinām //
MBh, 6, 58, 40.1 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ /
MBh, 6, 58, 40.1 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ /
MBh, 6, 58, 41.1 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān /
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 58, 43.1 tam āpatantaṃ samprekṣya māgadhasya gajottamam /
MBh, 6, 58, 45.1 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ /
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 48.1 nadataḥ sīdataścānyān vimukhān samare gajān /
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 55.1 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ /
MBh, 6, 58, 59.2 tathā bhīmo gajānīkaṃ gadayā paryakālayat //
MBh, 6, 59, 1.2 tasmin hate gajānīke putro duryodhanastava /
MBh, 6, 59, 13.2 pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ //
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 59, 14.1 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ /
MBh, 6, 59, 15.1 tatra tatra hataiścāpi manuṣyagajavājibhiḥ /
MBh, 6, 60, 40.2 gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ //
MBh, 6, 60, 41.2 prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ //
MBh, 6, 60, 53.2 sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ //
MBh, 6, 66, 10.1 gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate /
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 67, 40.1 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau /
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 69, 41.1 hateśvarair gajaistatra narair aśvaiśca pātitaiḥ /
MBh, 6, 73, 31.2 bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ //
MBh, 6, 74, 10.2 pratyudyayau mahārāja gajaḥ pratigajān iva //
MBh, 6, 74, 32.1 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam /
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 51.2 pratyudyayur mahārāja gajā iva mahāgajān //
MBh, 6, 75, 51.2 pratyudyayur mahārāja gajā iva mahāgajān //
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 77, 5.2 gajendrāśca madodvṛttāḥ prabhinnakaraṭāmukhāḥ //
MBh, 6, 79, 37.2 śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati //
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 83, 34.1 prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ /
MBh, 6, 85, 27.2 gajānīkaṃ samāsādya preṣayāmāsa mṛtyave //
MBh, 6, 85, 28.1 tatra bhārata bhīmena nārācābhihatā gajāḥ /
MBh, 6, 86, 24.1 gajo gavākṣo vṛṣakaścarmavān ārjavaḥ śukaḥ /
MBh, 6, 86, 73.1 hayā gajāḥ padātāśca vimiśrā dantibhir hatāḥ /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 87, 15.2 parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān //
MBh, 6, 87, 17.1 teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu /
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 89, 20.1 hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha /
MBh, 6, 89, 21.2 rathāśvagajapattīnāṃ padanemisamuddhatam //
MBh, 6, 89, 25.1 gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī /
MBh, 6, 90, 42.1 vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ /
MBh, 6, 91, 42.1 daśārṇādhipatiścāpi gajaṃ bhūmidharopamam /
MBh, 6, 91, 43.1 tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca /
MBh, 6, 91, 43.1 tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca /
MBh, 6, 91, 52.1 aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi /
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 92, 68.1 ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ /
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 6, 96, 5.2 gajārohāṃśca sagajān pātayāmāsa phālguniḥ //
MBh, 6, 96, 5.2 gajārohāṃśca sagajān pātayāmāsa phālguniḥ //
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 98, 28.1 āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ /
MBh, 6, 98, 30.1 tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ /
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 99, 30.1 gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe /
MBh, 6, 99, 30.1 gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe /
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 100, 5.2 gajān anye samutsṛjya prādravanta diśo daśa //
MBh, 6, 102, 13.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 102, 23.1 hatārohā gajā rājan hayāśca hatasādinaḥ /
MBh, 6, 103, 13.2 gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama //
MBh, 6, 104, 13.1 bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 107, 7.2 tāḍayāmāsa samare tottrair iva mahāgajam //
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 6, 112, 35.1 bhīmaseno gajānīkaṃ yodhayan bahvaśobhata /
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 112, 68.1 pātayan rathino rājan gajāṃśca saha sādibhiḥ /
MBh, 6, 112, 69.1 nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge /
MBh, 6, 112, 115.2 gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ //
MBh, 6, 112, 115.2 gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ //
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 112, 126.2 nipetur dikṣu sarvāsu gajāśvarathayodhinām //
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 112, 129.1 gajāśvarathasaṃghāśca paripetuḥ samantataḥ /
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 7, 2, 16.1 yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ /
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 19, 8.2 gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ //
MBh, 7, 19, 17.1 tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam /
MBh, 7, 19, 38.1 samucchritapatākānāṃ gajānāṃ paramadvipaiḥ /
MBh, 7, 19, 44.1 viṣāṇābhihatāścāpi kecit tatra gajā gajaiḥ /
MBh, 7, 19, 44.1 viṣāṇābhihatāścāpi kecit tatra gajā gajaiḥ /
MBh, 7, 19, 46.2 gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ //
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 19, 51.1 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ /
MBh, 7, 19, 52.1 gajasthāśca mahāmātrā nirbhinnahṛdayā raṇe /
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 20, 26.1 nāgān aśvān padātīṃśca rathino gajasādinaḥ /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 25, 6.1 te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam /
MBh, 7, 25, 9.1 te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ /
MBh, 7, 25, 10.1 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam /
MBh, 7, 25, 26.2 gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ //
MBh, 7, 25, 40.1 te gajasthena kālyante bhagadattena pāṇḍavāḥ /
MBh, 7, 25, 41.2 gajavājikṛtaḥ śabdaḥ sumahān samajāyata //
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 26, 2.1 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam /
MBh, 7, 26, 3.1 yathā prāgjyotiṣo rājā gajena madhusūdana /
MBh, 7, 26, 4.1 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ /
MBh, 7, 27, 23.1 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca /
MBh, 7, 28, 3.2 bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ //
MBh, 7, 31, 21.2 gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau //
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 31, 46.1 tena bāṇasahasraughair gajāśvarathayodhinaḥ /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 71.1 aśvair aśvā gajair nāgā rathino rathibhiḥ saha /
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 37, 10.2 rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ //
MBh, 7, 40, 22.2 ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata //
MBh, 7, 44, 21.1 sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ /
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 48, 28.2 parvatair iva vidhvastair viśikhonmathitair gajaiḥ //
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 58, 29.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 65, 8.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 65, 12.2 kirīṭī tad gajānīkaṃ prāviśanmakaro yathā //
MBh, 7, 65, 16.1 te gajā viśikhaistīkṣṇair yudhi gāṇḍīvacoditaiḥ /
MBh, 7, 65, 19.1 gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā /
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 68, 40.2 bhṛśaṃ trastāśca bahudhā svānena mamṛdur gajāḥ /
MBh, 7, 68, 46.1 gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ /
MBh, 7, 68, 48.2 akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām /
MBh, 7, 71, 11.2 sasainyo yodhayāmāsa gajaḥ pratigajaṃ yathā //
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 73, 27.2 gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata //
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 7, 76, 19.1 atītya marudhanveva prayāntau tṛṣitau gajau /
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 88, 13.1 gajaiśca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ /
MBh, 7, 91, 18.2 parivavrustataḥ śūrā gajānīkena sarvataḥ /
MBh, 7, 91, 19.1 sātvato 'pi śitair bāṇair gajānīkam ayodhayat /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 91, 27.1 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani /
MBh, 7, 91, 28.1 tam āpatantaṃ sahasā māgadhasya gajottamam /
MBh, 7, 91, 44.1 tau bāhū parighaprakhyau petatur gajasattamāt /
MBh, 7, 91, 47.2 naiṣādiṃ pātayāmāsa gajaskandhād viśāṃ pate //
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 107, 39.1 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ /
MBh, 7, 108, 30.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 109, 2.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 113, 16.2 saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ //
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 113, 26.1 gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā /
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 122, 58.2 mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā //
MBh, 7, 128, 1.2 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa /
MBh, 7, 129, 17.1 gajānāṃ garjitaiścāpi turaṅgāṇāṃ ca heṣitaiḥ /
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 131, 32.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 131, 63.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 131, 83.1 ṣaṣṭyā gajasahasraiśca prayāhi tvaṃ dhanaṃjayam /
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 134, 26.1 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā /
MBh, 7, 134, 38.2 āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā /
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 135, 43.1 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 7, 141, 16.2 drauṇim abhyadravat kruddho gajendram iva kesarī //
MBh, 7, 144, 30.1 dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate /
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 145, 60.1 vṛtaḥ sahasrair daśabhir gajānām anivartinām /
MBh, 7, 146, 2.2 sādibhiśca gajaiścaiva parivavruḥ sma sātvatam //
MBh, 7, 146, 25.2 rathair anekasāhasrair gajaiścaiva sahasraśaḥ /
MBh, 7, 148, 11.1 patitāsturagebhyaśca gajebhyaśca mahītale /
MBh, 7, 148, 13.1 ūrū cicheda cānyasya gajasthasya viśāṃ pate /
MBh, 7, 149, 29.1 hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ /
MBh, 7, 150, 34.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 150, 64.3 karṇam abhyāhanaccaiva gajendram iva kesarī //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 150, 82.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ /
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 159, 16.2 gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata //
MBh, 7, 159, 35.2 gajaskandhagatāścānye śerate cāpare kṣitau //
MBh, 7, 159, 37.1 gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ /
MBh, 7, 159, 38.1 gajāḥ śuśubhire tatra niḥśvasanto mahītale /
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 7, 161, 20.1 hatān gajān samāśliṣya parvatān iva vājinaḥ /
MBh, 7, 162, 12.1 vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca /
MBh, 7, 162, 15.1 gajāśvakāyaprabhavāṃ naradehapravāhinīm /
MBh, 7, 162, 17.2 viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ /
MBh, 7, 162, 38.2 abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 164, 1.2 tasmiṃstathā vartamāne narāśvagajasaṃkṣaye /
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 101.2 aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ //
MBh, 7, 164, 101.2 aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ //
MBh, 7, 165, 81.2 duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ //
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 7, 167, 14.1 gajaskandheṣu saṃsyūtā nārācaiścalitāsanāḥ /
MBh, 7, 172, 25.1 apare pradrutāstatra dahyamānā mahāgajāḥ /
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 9, 4.1 tatra bhārata karṇena nārācais tāḍitā gajāḥ /
MBh, 8, 12, 40.1 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ /
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 13, 22.1 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave /
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 14, 45.1 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ /
MBh, 8, 14, 46.2 bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ //
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 14, 63.1 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ /
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 19, 56.1 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ /
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 19, 61.1 nārācair nihataś cāpi nipapāta mahāgajaḥ /
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 21, 29.1 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ /
MBh, 8, 33, 59.1 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 61.1 tathā vartati saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 33, 61.3 narāśvagajadehān sā vyuvāha patitān bahūn //
MBh, 8, 33, 62.1 narāśvagajasaṃbādhe narāśvagajasādinām /
MBh, 8, 33, 62.1 narāśvagajasaṃbādhe narāśvagajasādinām /
MBh, 8, 33, 62.3 narāśvagajadehān sā vahantī bhīrubhīṣaṇī //
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 36, 2.2 gajaughāś ca mahārāja saṃsaktāḥ sma parasparam //
MBh, 8, 36, 12.1 gajān gajāḥ samāsādya viṣāṇāgrair adārayan /
MBh, 8, 36, 12.1 gajān gajāḥ samāsādya viṣāṇāgrair adārayan /
MBh, 8, 36, 15.1 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ /
MBh, 8, 36, 16.1 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ /
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 40, 55.1 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ /
MBh, 8, 40, 70.1 tatra marmasu bhīmena nārācais tāḍitā gajāḥ /
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 43, 60.1 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya /
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 8, 43, 73.3 daśabhir daśabhiś caiko nārācair nihato gajaḥ //
MBh, 8, 45, 38.1 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ /
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 51, 24.1 tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām /
MBh, 8, 51, 30.2 śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ //
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 55, 11.2 gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan //
MBh, 8, 55, 32.1 gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ /
MBh, 8, 55, 37.1 hatvā daśa sahasrāṇi gajānām anivartinām /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 56, 39.1 tatra bhārata karṇena nihatair gajavājibhiḥ /
MBh, 8, 56, 50.2 nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 59, 10.1 tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ /
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 22.2 dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā //
MBh, 9, 1, 31.1 narā vinihatāḥ sarve gajāśca vinipātitāḥ /
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 10, 43.2 gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api //
MBh, 9, 10, 46.2 nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api //
MBh, 9, 15, 30.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 37.1 gajāśvarathibhir hīnāstyaktātmānaḥ padātayaḥ /
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 24, 26.2 nārācair vimalaistīkṣṇair gajānīkam apothayat //
MBh, 9, 24, 27.1 tatraikabāṇanihatān apaśyāma mahāgajān /
MBh, 9, 24, 28.1 bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ /
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 24, 54.2 pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān //
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 27, 1.2 tasmin pravṛtte saṃgrāme naravājigajakṣaye /
MBh, 9, 34, 19.2 rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha /
MBh, 9, 43, 25.2 vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā //
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 54, 10.2 mattasyeva gajendrasya gatim āsthāya so 'vrajat //
MBh, 9, 54, 20.2 bhīmasenam abhiprekṣya gajo gajam ivāhvayat //
MBh, 9, 54, 20.2 bhīmasenam abhiprekṣya gajo gajam ivāhvayat //
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 57, 51.1 ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha /
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 64, 5.2 mahāgajam ivāraṇye vyādhena vinipātitam //
MBh, 10, 1, 61.1 aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām /
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 86.2 tathaiva tānnipatitān apiṃṣan gajavājinaḥ //
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 10, 8, 92.1 gajā gajān atikramya nirmanuṣyā hayā hayān /
MBh, 10, 8, 92.1 gajā gajān atikramya nirmanuṣyā hayā hayān /
MBh, 10, 8, 113.2 bahunā ca gajāśvena bhūr abhūd bhīmadarśanā //
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 11, 16, 6.1 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ /
MBh, 11, 16, 7.1 gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam /
MBh, 11, 18, 9.1 rathanīḍāni dehāṃśca hatānāṃ gajavājinām /
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 30, 27.2 pratijagmatur anyonyaṃ kruddhāviva gajottamau //
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 12, 69, 52.2 aśvāgārān gajāgārān balādhikaraṇāni ca //
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 83, 39.1 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām /
MBh, 12, 99, 35.2 aśvaskandhair gajaskandhaistasya lokā yathā mama //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 101, 6.1 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 137, 35.2 sāmnā te vinigṛhyante gajā iva kareṇubhiḥ //
MBh, 12, 150, 8.1 sadaiva śakunāstāta mṛgāścādhastathā gajāḥ /
MBh, 12, 196, 12.2 gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate //
MBh, 12, 196, 12.2 gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate //
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 14, 34.1 nānāpuṣparajomiśro gajadānādhivāsitaḥ /
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 17, 47.1 gajahā daityahā loko lokadhātā guṇākaraḥ /
MBh, 13, 35, 14.2 varāhamṛgasattvāśca gajasattvāstathāpare //
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 48, 24.1 caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam /
MBh, 13, 53, 39.2 kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ //
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 56.2 yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya /
MBh, 13, 127, 5.1 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 74, 11.1 pracodyamānaḥ sa gajastena rājñā mahābalaḥ /
MBh, 14, 75, 14.1 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ /
MBh, 14, 91, 31.2 gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam //
MBh, 15, 9, 2.2 padātiḥ sa mahīpālo jīrṇo gajapatir yathā //
MBh, 15, 20, 4.2 alaṃkārān gajān aśvān kanyāścaiva varastriyaḥ /
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 30, 9.1 gajaiścācalasaṃkāśair bhīmakarmā vṛkodaraḥ /
MBh, 15, 32, 6.1 ayaṃ punar mattagajendragāmī prataptacāmīkaraśuddhagauraḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 16, 4, 8.2 yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ //
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
MBh, 16, 8, 55.1 vṛṣṇiyodhāśca te sarve gajāśvarathayāyinaḥ /
Manusmṛti
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 11, 137.1 vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam /
Rāmāyaṇa
Rām, Bā, 16, 10.1 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ /
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 54, 4.2 sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 13, 10.2 prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate //
Rām, Ay, 20, 15.1 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
Rām, Ay, 20, 31.2 viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu //
Rām, Ay, 27, 22.1 sā viddhā bahubhir vākyair digdhair iva gajāṅganā /
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 45, 20.1 rathāśvagajasambādhāṃ tūryanādavināditām /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 58, 12.2 jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam //
Rām, Ay, 58, 15.1 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 66, 30.2 kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ //
Rām, Ay, 75, 12.2 rathair aśvair gajaiś cāpi janānām upagacchatām //
Rām, Ay, 80, 20.1 gajāśvarathasambādhāṃ tūryanādavināditām /
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 85, 72.1 pratipānahradān pūrṇān kharoṣṭragajavājinām /
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ay, 90, 9.1 tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām /
Rām, Ay, 90, 15.2 ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ //
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 106, 6.1 vidhvastakavacāṃ rugṇagajavājirathadhvajām /
Rām, Ay, 106, 22.2 pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ /
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 14, 15.2 gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ //
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ār, 28, 2.1 gajāśvarathasambādhe bale mahati tiṣṭhatā /
Rām, Ār, 33, 31.2 jagāmādāya vegena tau cobhau gajakacchapau //
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 50, 28.2 prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 27, 29.2 yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ //
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Ki, 32, 9.2 gavayasya gavākṣasya gajasya śarabhasya ca //
Rām, Ki, 40, 3.2 gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā //
Rām, Ki, 41, 13.2 timimatsyagajāṃś caiva nīḍāny āropayanti te //
Rām, Ki, 41, 28.1 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ /
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 3.1 ābabhāṣe gajastatra plaveyaṃ daśayojanam /
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 5, 5.1 gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ /
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 5, 30.1 niṣṭhitān gajaśikhāyām airāvatasamān yudhi /
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 12.2 gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ //
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 25, 10.1 gajadantamayīṃ divyāṃ śibikām antarikṣagām /
Rām, Su, 25, 12.1 rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam /
Rām, Su, 25, 16.1 tatastābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 44, 37.1 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Yu, 4, 12.1 gajaśca girisaṃkāśo gavayaśca mahābalaḥ /
Rām, Yu, 4, 30.1 koṭīśataparīvāraḥ kesarī panaso gajaḥ /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 18, 40.1 gajo gavākṣo gavayo nalo nīlaśca vānaraḥ /
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 24, 23.2 rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām //
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 28, 16.1 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure /
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 31, 29.2 ṛṣabheṇa gavākṣeṇa gajena gavayena ca //
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 23.2 prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ //
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 39, 27.1 gavayena gavākṣeṇa śarabheṇa gajena ca /
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 27.1 hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 46, 29.2 yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 52, 27.1 tato 'vaghoṣaya pure gajaskandhena pārthiva /
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 58, 10.1 gajena samabhidrutya vāliputraṃ mahodaraḥ /
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 38.1 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau /
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Rām, Yu, 62, 21.1 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati /
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 78, 2.2 vijayenābhiniṣkrāntau vane gajavṛṣāviva //
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 83, 14.2 adya yūthataṭākāni gajavat pramathāmyaham //
Rām, Yu, 84, 3.2 pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ //
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 7, 5.1 syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ /
Rām, Utt, 13, 10.1 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan /
Rām, Utt, 26, 31.2 gajendrākrīḍamathitā nadīvākulatāṃ gatā //
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 31, 33.2 vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ //
Rām, Utt, 31, 36.2 avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ //
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //
Saundarānanda
SaundĀ, 1, 34.2 babhramuryauvanoddāmā gajā iva niraṅkuśāḥ //
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Agnipurāṇa
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
AgniPur, 19, 27.1 airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi /
AgniPur, 248, 38.1 aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ //
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
AKośa, 2, 503.1 hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.2 gajaṃ siṃha ivākarṣan bhajann ati vinaśyati //
AHS, Sū., 5, 82.1 mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
AHS, Śār., 3, 103.1 brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ /
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 12, 11.1 gajāśvagudamuktānām athavā veṇujanmanām /
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
Bodhicaryāvatāra
BoCA, 5, 4.1 vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.1 gajarājam atho rājā dānarājivirājitam /
BKŚS, 1, 12.2 bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam //
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 3, 22.1 bandhayitvā gajaṃ stambhe prāsādatalavartinam /
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 5, 307.2 sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ //
BKŚS, 6, 8.2 bhūmihemagajāśvādidānaprītadvijanmanā //
BKŚS, 8, 8.1 turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ /
BKŚS, 10, 54.1 tena vegavatā gacchann apaśyaṃ gajam agrataḥ /
BKŚS, 10, 123.1 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu /
BKŚS, 18, 254.1 tato jalagajendreṇa jalād unmajjatāhataḥ /
BKŚS, 21, 172.2 śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 3, 165.1 niśāntodyānam agācca gajagāminī //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 243.1 tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam //
Kirātārjunīya
Kir, 1, 36.1 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau /
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 5, 47.2 iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 7, 35.1 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā /
Kir, 7, 37.2 samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā //
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Kir, 12, 48.1 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ /
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 50.2 abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ //
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
KumSaṃ, 5, 67.2 vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca //
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā /
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
KumSaṃ, 7, 52.1 tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī /
Kāmasūtra
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
KāSū, 3, 3, 3.11 tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca /
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Kāvyālaṃkāra
KāvyAl, 2, 64.1 grahairapi gajādīnāṃ yadi sādṛśyamucyate /
KāvyAl, 4, 36.1 teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ /
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
Kūrmapurāṇa
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
KūPur, 1, 30, 18.1 hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
KūPur, 1, 43, 17.1 mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
KūPur, 2, 7, 5.2 airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham //
KūPur, 2, 39, 56.2 gajarūpā śilā tatra toyamadhye vyavasthitā //
KūPur, 2, 43, 34.1 tato gajakulonnādās taḍidbhiḥ samalaṃkṛtāḥ /
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
Laṅkāvatārasūtra
LAS, 2, 39.1 hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ /
LAS, 2, 69.1 hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
Liṅgapurāṇa
LiPur, 1, 29, 18.2 niṣedurgajavaccānyā provāca dvijapuṅgavāḥ //
LiPur, 1, 33, 17.1 meghavāhanakṛṣṇāya gajacarmanivāsine /
LiPur, 1, 44, 28.1 airāvataḥ supratīko gajāvetau supūjitau /
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 58, 12.1 digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /
LiPur, 1, 65, 71.2 gajahā daityahā kālo lokadhātā guṇākaraḥ //
LiPur, 1, 71, 25.1 kalpadrumasamākīrṇaṃ gajavājisamākulam /
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 72, 71.2 gajairhayaiḥ siṃhavarai rathaiś ca vṛṣairyayuste gaṇarājamukhyāḥ //
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 82, 94.1 airāvatagajārūḍhaḥ kṛṣṇakuñcitamūrdhajaḥ /
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 2, 22, 69.1 tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
LiPur, 2, 25, 39.1 gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
LiPur, 2, 26, 15.2 aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam //
LiPur, 2, 42, 1.2 gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 43, 2.1 svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
LiPur, 2, 47, 17.2 lokapāladhvajaiścaiva gajādimahiṣādibhiḥ //
LiPur, 2, 50, 24.2 saṃvṛtaṃ gajacarmeṇa ca sarpabhūṣaṇabhūṣitam //
LiPur, 2, 52, 11.1 kharasya ca gajasyātha uṣṭrasya ca yathākramam /
Matsyapurāṇa
MPur, 8, 7.2 diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam //
MPur, 8, 7.2 diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam //
MPur, 24, 3.1 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam /
MPur, 58, 38.2 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 67, 5.1 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt /
MPur, 68, 23.1 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 93, 23.2 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt //
MPur, 93, 125.1 gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā /
MPur, 117, 13.2 dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam //
MPur, 118, 40.2 tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ //
MPur, 125, 18.1 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
MPur, 133, 10.1 indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ /
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 135, 27.2 niruddhā gajarājāno yathā kesariyūthapaiḥ //
MPur, 135, 76.1 devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ /
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 140, 17.1 kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ /
MPur, 140, 27.2 hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva //
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 140, 48.1 vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 51.2 parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ //
MPur, 149, 6.2 mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ //
MPur, 149, 7.1 padātireko bahubhir gajairmattaiśca yujyate /
MPur, 149, 13.1 gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi /
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 150, 170.1 gajānāmagalanmedaḥ petuścāpyaravā bhuvi /
MPur, 150, 174.2 rathā gajāśca patitāsturagāśca samāpitāḥ //
MPur, 150, 182.2 sveṣu bādhe vyalīyanta gajeṣu turageṣu ca //
MPur, 150, 186.2 nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ //
MPur, 151, 3.1 parvatābhe gaje bhīme madasrāviṇi durdhare /
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 152, 5.1 tadā mṛtairgajairaśvairjanārdanamayodhayan /
MPur, 153, 28.1 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā /
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 29.2 gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ //
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 153, 49.1 bhrāmayāmāsa vegena hyatīva ca gajāsuram /
MPur, 153, 52.2 dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam //
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 58.1 samprāpto nimimātaṅgo yāvacchakragajaṃ prati /
MPur, 153, 58.2 tāvacchakragajo yāto muktvā nādaṃ sa bhairavam //
MPur, 153, 59.2 palāyite gaje tasminnārūḍhaḥ pākaśāsanaḥ //
MPur, 153, 63.2 lāghavātkṣipramutthāya tato'maramahāgajaḥ //
MPur, 153, 67.1 gajo gadānipātena sa tena parimūrchitaḥ /
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 68.2 sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ //
MPur, 153, 69.2 gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham //
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
MPur, 153, 99.1 jajvalurdevasainyāni sasyandanagajāni tu /
MPur, 153, 116.1 tairvipāṭitagātro'sau gajamāyāṃ vyapothayat /
MPur, 153, 133.1 ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ /
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 154, 439.1 śakro gajājinaṃ tasya vasābhyaktāgrapallavam /
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 159, 33.2 yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām //
MPur, 173, 7.1 gajendrābhogavapuṣaṃ kvacitkesarivarcasam /
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
MPur, 173, 24.2 anye hayagatāstatra gajaskandhagatāḥ pare //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Nāradasmṛti
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
Suśrutasaṃhitā
Su, Sū., 29, 30.2 siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 96.2 svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ //
Su, Nid., 2, 6.2 gajatālunibhāś cāpi varṇataḥ saṃprakīrtitāḥ /
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 62, 31.2 saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet //
Sūryasiddhānta
SūrSiddh, 2, 25.2 navarūpamahīdhraikā gajaikāṅkaniśākarāḥ //
SūrSiddh, 2, 27.2 gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ //
Tantrākhyāyikā
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Varāhapurāṇa
VarPur, 27, 17.3 tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat //
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 2, 2, 19.2 mahāgajapramāṇāni jambvāstasyāḥ phalāni vai /
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 2, 16, 8.2 etau hi gajarājānau yugapaddarśitau mama /
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 5, 12, 13.2 athopavāhyādādāya ghaṇṭāmairāvatādgajāt /
ViPur, 5, 15, 11.1 gajaḥ kuvalayāpīḍo matsamīpamupāgatau /
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //
ViPur, 5, 20, 30.2 madāsṛganuliptāṅgau gajadantavarāyudhau //
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
ViPur, 5, 23, 7.2 gajāśvarathasampannaiścakāra paramodyamam //
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 29, 11.2 jahāra so 'suro 'dityā vāñchatyairāvataṃ gajam //
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
ViPur, 6, 3, 31.1 tato gajakulaprakhyās taḍidvanto ninādinaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 23, 52.1 makṣikā vipruṣaś chāyā gaur gajāśvamarīcayaḥ /
ViSmṛ, 44, 38.1 gajaṃ kūrmaḥ //
ViSmṛ, 50, 25.1 gajaṃ hatvā pañca nīlavṛṣabhān dadyāt //
ViSmṛ, 63, 29.1 tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca //
ViSmṛ, 70, 8.1 na gajabhagnakṛte //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
Yājñavalkyasmṛti
YāSmṛ, 1, 279.1 aśvasthānād gajasthānād valmīkāt saṃgamāddhradāt /
YāSmṛ, 3, 271.1 gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ /
YāSmṛ, 3, 274.1 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
Śatakatraya
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
ŚTr, 1, 91.1 raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 47.1 vṛṣo gajo 'śvaḥ plavagaḥ krauñco 'bjaṃ svastikaḥ śaśī /
AbhCint, 2, 90.2 mātaliḥ sārathirdevanandī dvāḥstho gajaḥ punaḥ //
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
Acintyastava
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Acintyastava, 1, 30.1 utpanno 'pi na cotpanno yadvan māyāgajo mataḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.1 gajo hastī karībhaś ca kareṇur hastinī smṛtā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 10, 23.2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ //
BhāgPur, 3, 13, 19.2 gajamātraḥ pravavṛdhe tad adbhutam abhūn mahat //
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 30, 27.1 kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam /
BhāgPur, 4, 6, 26.2 vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ //
BhāgPur, 4, 10, 26.2 abhyadhāvangajā mattāḥ siṃhavyāghrāśca yūthaśaḥ //
BhāgPur, 4, 25, 24.2 vastrāntena nigūhantīṃ vrīḍayā gajagāminīm //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 10, 1, 31.1 catuḥśataṃ pāribarhaṃ gajānāṃ hemamālinām /
BhāgPur, 11, 7, 33.2 kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ //
BhāgPur, 11, 8, 14.2 balādhikaiḥ sa hanyeta gajair anyair gajo yathā //
BhāgPur, 11, 8, 14.2 balādhikaiḥ sa hanyeta gajair anyair gajo yathā //
BhāgPur, 11, 12, 6.1 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ /
BhāgPur, 11, 16, 17.1 airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum /
BhāgPur, 11, 17, 45.2 ātmānam ātmanā dhīro yathā gajapatir gajān //
Bhāratamañjarī
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 133.1 sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ /
BhāMañj, 1, 257.2 dadarśa kampavyālolāṃ gajamuktāmivābjinīm //
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1362.2 dahyamānā mahākāyā muhūrtaṃ gajayūthapāḥ //
BhāMañj, 5, 88.2 diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ //
BhāMañj, 5, 91.1 vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ /
BhāMañj, 5, 119.1 mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ /
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
BhāMañj, 5, 527.1 karavālā babhustasya gajaśailākule bale /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 300.1 atrāntare gajānīkairvipulaiśca gajādhipaḥ /
BhāMañj, 6, 301.1 bhīmaseno 'tha rabhasādavaruhya rathādgajān /
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 6, 313.2 śabdena tasthurālīya sarve saṃkucitā gajāḥ //
BhāMañj, 6, 339.2 abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām //
BhāMañj, 6, 346.2 avartata raṇo ghoro gajavājirathakṣayaḥ //
BhāMañj, 6, 357.2 avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ //
BhāMañj, 6, 358.2 darpādviloḍayāmāsa gajendro nalinīmiva //
BhāMañj, 6, 385.2 mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ //
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 86.2 gajavājirathān piṃṣan vasākardaminīṃ vyadhāt //
BhāMañj, 7, 88.1 tena mandaratulyena gajenānīkavāridheḥ /
BhāMañj, 7, 94.1 gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi /
BhāMañj, 7, 105.1 girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 132.2 cakrire samaraṃ ghoraṃ gajavājirathakṣayam //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 167.2 gajavājirathānīke dārite tena pattribhiḥ //
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 315.2 gajavājirathānīkaiḥ prayayau pārthamojasā //
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 7, 701.2 kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam //
BhāMañj, 7, 800.1 sa devastripurārātir gajāsuravimardanaḥ /
BhāMañj, 8, 19.1 miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca /
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 448.1 so 'pi mattagajādbhītaḥ kālena madamantharāt /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 755.1 prāptaṃ giratyajagaraḥ kuraṅgaṃ mahiṣaṃ gajam /
BhāMañj, 13, 826.1 jñānena gṛhyate jñānaṃ gajeneva vane gajaḥ /
BhāMañj, 13, 826.1 jñānena gṛhyate jñānaṃ gajeneva vane gajaḥ /
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
BhāMañj, 13, 1095.1 dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ /
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 13, 1644.2 na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat //
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
BhāMañj, 13, 1646.2 vaivasvatasamādiṣṭaistatra dāsyasi me gajam //
BhāMañj, 13, 1647.2 yatra mugdhā vidagdhāśca tatra dāsyati me gajam //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
Garuḍapurāṇa
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 47, 29.2 gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ //
GarPur, 1, 59, 21.2 gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca //
GarPur, 1, 65, 49.1 śaṅkhātapatraśibikāgajapadmopamā nṛpe /
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 83, 19.2 aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā //
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 105, 36.1 gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam /
GarPur, 1, 110, 17.1 na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 115, 66.1 aśvaṃ śrāntaṃ gajaṃ mattaṃ gāvaḥ prathamasūtikāḥ /
GarPur, 1, 147, 3.1 pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukkureṣu /
Hitopadeśa
Hitop, 1, 51.2 śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam /
Hitop, 1, 104.3 sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ /
Hitop, 1, 145.3 varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam /
Hitop, 1, 182.4 gajānāṃ paṅkamagnānāṃ gajā eva dhuraṃdharāḥ //
Hitop, 1, 182.4 gajānāṃ paṅkamagnānāṃ gajā eva dhuraṃdharāḥ //
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 3, 12.3 ādhārādheyabhāvena gajendra iva darpaṇe //
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Kathāsaritsāgara
KSS, 1, 5, 2.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana /
KSS, 2, 1, 59.1 tato vanagajasyāgre sā svayaṃ maraṇārthinī /
KSS, 2, 4, 5.2 vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam //
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 2, 4, 7.2 deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman //
KSS, 2, 4, 10.1 taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ /
KSS, 2, 4, 12.1 prātaśca mantrivacanaṃ nyakkṛtvā gajatṛṣṇayā /
KSS, 2, 4, 14.1 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
KSS, 2, 4, 16.2 gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ //
KSS, 2, 4, 16.2 gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 2, 4, 20.1 tato 'kasmācca nirgatya tasmādyantramayādgajāt /
KSS, 2, 4, 112.1 tenāpahṛtya gaṅgāyām akṣepi gajacarma tat /
KSS, 2, 4, 114.1 tatra cañcvā vidāryaitad gajacarma vilokya ca /
KSS, 2, 4, 140.1 sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
KSS, 3, 4, 3.1 upamā nṛpatestasya gajendrasthasya gacchataḥ /
KSS, 3, 5, 93.2 gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam //
KSS, 3, 5, 105.2 itīva tadgajādhūtavano 'vepata mandaraḥ //
KSS, 3, 5, 109.2 tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ //
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 6, 1, 152.1 nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
KSS, 6, 1, 173.1 ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ /
KSS, 6, 1, 173.2 gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat //
KSS, 6, 1, 174.2 palāyamānaśca gajaṃ taṃ dūram apakṛṣṭavān //
Maṇimāhātmya
MaṇiMāh, 1, 44.1 pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mātṛkābhedatantra
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 13, 2.2 vaiṣṇave tulasīmālā gajadantair gaṇeśvare /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 9.0 evaṃ gajāśvādāv api jñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Rasamañjarī
RMañj, 2, 13.1 karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /
Rasaprakāśasudhākara
RPSudh, 1, 103.2 gajavaṃgau mahāghorāvasevyau hi nirantaram //
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
RPSudh, 5, 19.1 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /
Rasaratnasamuccaya
RRS, 5, 93.0 madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate //
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
RRS, 22, 8.2 gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ //
Rasaratnākara
RRĀ, R.kh., 5, 38.2 gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //
RRĀ, R.kh., 8, 100.1 gajākhye jāyate bhasma catvāriṃśativaṅgakam /
RRĀ, R.kh., 9, 32.1 amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /
RRĀ, Ras.kh., 5, 67.1 narāśvagajavājināṃ śuklīkaraṇamuttamam /
RRĀ, Ras.kh., 8, 2.1 mallikārjunadevasya purato gajasaṃnibhā /
RRĀ, Ras.kh., 8, 137.1 gajastatraiva vikhyātastamāruhya samāhitaḥ /
RRĀ, Ras.kh., 8, 138.1 gajasya cottare pārśve jānumātraṃ khanedbhuvam /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, V.kh., 2, 10.2 nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya vā /
Rasendracintāmaṇi
RCint, 8, 243.1 māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
Rasendracūḍāmaṇi
RCūM, 8, 38.2 veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ //
Rasendrasārasaṃgraha
RSS, 1, 47.1 pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 90.1 anaṅkuśaṃ samāruhya vane mattagajaṃ yathā /
RArṇ, 6, 49.1 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 8, 10.2 gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //
RArṇ, 8, 11.1 gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
RArṇ, 15, 63.3 lākṣābho badhyate sūto gajeneva mahāgajaḥ /
RArṇ, 15, 63.3 lākṣābho badhyate sūto gajeneva mahāgajaḥ /
RArṇ, 17, 109.1 gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /
Ratnadīpikā
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 253.2 sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ //
RājNigh, Kar., 94.2 modanī bahugandhā ca bhṛṅgānandā gajāhvayā //
RājNigh, Āmr, 103.2 haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā //
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 55.1 vallarī cātha kalabho dhustūre ca gajārbhake /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Skandapurāṇa
SkPur, 23, 21.1 airāvataṃ supratīkaṃ gajāv etau ca pūjitau /
Smaradīpikā
Smaradīpikā, 1, 48.2 śaṅkhinī ghoranidrā ca gajanidrā ca hastinī //
Smaradīpikā, 1, 49.2 śaṅkhinī mīnabandhena gajabandhena hastinī //
Smaradīpikā, 1, 50.2 śaṅkhinī bahubhogā ca gajabhogā ca hastinī //
Smaradīpikā, 1, 57.2 kūrmapṛṣṭhā gajaskandhā padmanābhisamā tathā /
Tantrāloka
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Ānandakanda
ĀK, 1, 10, 50.2 vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi //
ĀK, 1, 12, 14.1 śrīgirīśasya purato gajākārā mahāśilā /
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
ĀK, 1, 15, 573.2 balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ //
ĀK, 1, 19, 18.1 gajavājīgomahiṣīkākājādyāśca garvitāḥ /
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 1, 24, 54.1 lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 1, 26, 241.2 varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //
ĀK, 2, 1, 333.1 sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ /
ĀK, 2, 4, 36.2 vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān //
ĀK, 2, 5, 9.2 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate //
ĀK, 2, 5, 58.2 amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet //
Āryāsaptaśatī
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 6.0 gajavat prasiñcantīti śukraṃ bahu visṛjanti //
Śukasaptati
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śyainikaśāstra
Śyainikaśāstra, 3, 44.1 gajabandhādisaukaryyasiddhaye sātiricyate /
Agastīyaratnaparīkṣā
AgRPar, 1, 37.1 rājyasampatsutān saukhyaṃ gajavājipuraḥsaram /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 36.1 mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau /
BhPr, 6, 8, 184.2 śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
Dhanurveda
DhanV, 1, 1.2 lambodaraṃ mahākāyaṃ lambauṣṭhaṃ gajakarṇakam /
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
DhanV, 1, 148.2 tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati //
DhanV, 1, 179.2 tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam //
DhanV, 1, 186.2 senāpatiṃ gajārohān aśvārohāṃśca sarvataḥ //
DhanV, 1, 198.1 gajāṇāṃ ca parimāṇametadeva vinirdiśet /
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 83.2 gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane //
Haribhaktivilāsa
HBhVil, 2, 243.2 aśvasthānād gajasthānād valmīkāc ca catuṣpathāt /
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 15.1 yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
MuA zu RHT, 1, 7.2, 9.2 kapālī bindunāthaśca kākacaṇḍīśvaro gajaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /
Rasakāmadhenu
RKDh, 1, 1, 181.2 gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //
RKDh, 1, 2, 35.2 gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 2, 36.2 gajahastapramāṇena caturasraṃ ca gartakam /
Rasasaṃketakalikā
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 2, 52.2 sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //
RSK, 4, 66.2 unmādāpasmṛtī hanti hyunmādagajakeśarī //
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.1 siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 57.1 kiṃ saṃsāragajonmattabṛṃhitair nibhṛtairapi /
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 66.1 tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk /
SkPur (Rkh), Revākhaṇḍa, 26, 5.1 vimānaiḥ parvatākārair hayaiścaiva gajopamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 38, 7.1 siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 46, 10.1 amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca /
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /
SkPur (Rkh), Revākhaṇḍa, 47, 1.3 gajair girivarākārair hayaiścaiva gajopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 1.3 gajair girivarākārair hayaiścaiva gajopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 52.1 aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca /
SkPur (Rkh), Revākhaṇḍa, 53, 10.1 rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam /
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 78.1 grāmadhūrvahadānena gajakanyāhayena ca /
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 146, 54.2 sthitā brahmaśilā tatra gajakumbhanibhā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 146, 63.2 asmāhake śilā divyā tiṣṭhate gajasannibhā //
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 155, 107.2 rathairanye gajairanye kecidvājibhir āvṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //
SkPur (Rkh), Revākhaṇḍa, 209, 146.2 snāpitās tena te sarve vāhanāni gajādayaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 harir gajavaratrātā grāhapāśavināśakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 15.2 vināśaṃ mattakaraṇaṃ gajavājiprakopanam //
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
UḍḍT, 5, 11.1 gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
UḍḍT, 5, 13.1 narasya lepayed gātraṃ sa bhaved gajahastavat /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 12, 10.1 gajānāṃ vājināṃ caiva prakopanaṃ parasparam /
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
Yogaratnākara
YRā, Dh., 51.2 gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam //
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /