Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa

Mahābhārata
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 4, 53, 41.1 tau gajāviva cāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 76, 19.1 atītya marudhanveva prayāntau tṛṣitau gajau /
MBh, 7, 108, 30.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 109, 2.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
Rāmāyaṇa
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Liṅgapurāṇa
LiPur, 1, 44, 28.1 airāvataḥ supratīko gajāvetau supūjitau /
Viṣṇupurāṇa
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //