Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.1 śatrusattragaṇākīrṇagaṇikāpaṇikāśanam /
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 10, 27.2 romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ //
AHS, Sū., 15, 8.2 ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ //
AHS, Sū., 15, 10.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 15, 39.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AHS, Sū., 15, 42.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Nidānasthāna, 10, 39.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca //
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Cikitsitasthāna, 1, 53.2 sadhanvayāsabhūnimbaṃ vatsakādyo gaṇaḥ kaphe //
AHS, Cikitsitasthāna, 1, 131.1 sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ /
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 75.1 lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām /
AHS, Cikitsitasthāna, 3, 94.2 jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 70.1 tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn /
AHS, Cikitsitasthāna, 7, 60.2 yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 9, 56.2 bṛhatyādigaṇābhīrudvibalāśūrpaparṇibhiḥ //
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 11, 25.1 varuṇādiḥ samīraghnau gaṇāvelā hareṇukā /
AHS, Cikitsitasthāna, 11, 26.1 taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca /
AHS, Cikitsitasthāna, 11, 35.1 bṛhatyādigaṇe siddhaṃ dviguṇīkṛtagokṣure /
AHS, Cikitsitasthāna, 12, 40.2 tailam elādinā kuryād gaṇena vraṇaropaṇam //
AHS, Cikitsitasthāna, 13, 8.1 varuṇādigaṇakvātham apakve 'bhyantarotthite /
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā /
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena vā //
AHS, Cikitsitasthāna, 15, 17.1 eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ /
AHS, Cikitsitasthāna, 18, 12.1 nyagrodhādigaṇaḥ pitte tathā padmotpalādikam /
AHS, Cikitsitasthāna, 20, 20.1 surasādigaṇaṃ mūtre kvāthayitvārdhavāriṇi /
AHS, Cikitsitasthāna, 21, 27.1 vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam /
AHS, Cikitsitasthāna, 21, 28.1 kulatthayavakolāni bhadradārvādikaṃ gaṇam /
AHS, Utt., 2, 15.1 śārivādiṃ paṭolādiṃ padmakādiṃ tathā gaṇam /
AHS, Utt., 2, 24.1 vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam /
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
AHS, Utt., 18, 3.2 gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ //
AHS, Utt., 18, 19.1 surasādigaṇakvāthaphāṇitāktāṃ ca yojayet /
AHS, Utt., 20, 10.1 paṭupañcakasiddhaṃ vā vidāryādigaṇena vā /
AHS, Utt., 22, 74.2 niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā //
AHS, Utt., 24, 4.2 varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet //
AHS, Utt., 24, 39.2 kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ //
AHS, Utt., 27, 39.1 padmakādigaṇopetaistilapiṣṭaṃ tataśca tat /
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 36, 79.2 atīkṣṇam agadaṃ ṣaṣṭhe gaṇaṃ vā padmakādikam //
AHS, Utt., 40, 62.2 śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam //