Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.24 pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 22.2, 1.6 tasmād gaṇaśca ṣoḍaśakaḥ /
SKBh zu SāṃKār, 22.2, 1.7 tasmād ahaṃkārāt ṣoḍaśakaḥ ṣoḍaśakasvarūpo gaṇa utpadyate /
SKBh zu SāṃKār, 22.2, 1.13 eṣa ṣoḍaśako gaṇo 'haṃkārād utpadyate /
SKBh zu SāṃKār, 22.2, 1.15 tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante /
SKBh zu SāṃKār, 24.2, 1.1 ekādaśakaśca gaṇa ekādaśendriyāṇi /
SKBh zu SāṃKār, 24.2, 1.2 tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ /
SKBh zu SāṃKār, 25.2, 1.3 tasmād vaikṛtād ahaṃkārād ekādaśaka indriyagaṇa utpadyate /
SKBh zu SāṃKār, 25.2, 1.9 tasmād bhūtāder ahaṃkārāt tanmātraḥ pañcako gaṇa utpadyate /
SKBh zu SāṃKār, 25.2, 1.11 tasmād bhūtādeḥ pañcatanmātrako gaṇaḥ /
SKBh zu SāṃKār, 25.2, 1.14 tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ /