Occurrences

Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhairavastava
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 8, 17.0 gaṇeṣv ekaṃ parisamūhanam idhmo barhiḥ paryukṣaṇam ājyam ājyabhāgau ca //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
Ṛgveda
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
Mahābhārata
MBh, 7, 146, 48.2 atyarājata tejasvī śakro devagaṇeṣviva //
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
Rāmāyaṇa
Rām, Ay, 2, 26.1 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca /
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Liṅgapurāṇa
LiPur, 1, 35, 20.2 indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca //
Matsyapurāṇa
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
Suśrutasaṃhitā
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Bhairavastava
Bhairavastava, 1, 3.2 satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu //
Śukasaptati
Śusa, 21, 9.8 mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 48, 90.3 gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 18.0 triprabhṛtiṣv ṛggaṇeṣu prathamottamayos trir vacanam anyatra japebhyaḥ //
ŚāṅkhŚS, 1, 1, 22.0 avasāne makārāntaṃ sarveṣv ṛggaṇeṣu sapuronuvākyeṣu //