Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Dhanurveda
Paraśurāmakalpasūtra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
Ṛgveda
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
Mahābhārata
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 12, 5.20 gaṇapataye namaḥ /
MBh, 13, 17, 41.1 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca /
Rāmāyaṇa
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 46.1 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ /
Kirātārjunīya
Kir, 12, 43.1 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ /
Kūrmapurāṇa
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 65, 65.2 gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca //
LiPur, 1, 105, 28.1 sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ /
LiPur, 2, 27, 110.1 caṇḍayakṣo gaṇapatirmahātmā bhṛgujo 'ṣṭamaḥ /
LiPur, 2, 46, 18.2 sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Garuḍapurāṇa
GarPur, 1, 39, 21.2 oṃ gaṃ gaṇapataye namaḥ /
GarPur, 1, 40, 5.1 oṃ hāṃ gaṇapataye namaḥ /
GarPur, 1, 129, 16.2 gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca //
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
GarPur, 1, 129, 26.2 gaṇapatirhastimukho dvādaśāre yajedgaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
Rasaprakāśasudhākara
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
Rasaratnākara
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
Skandapurāṇa
SkPur, 22, 32.2 niyamenānyathā vāpi sa me gaṇapatirbhavet //
SkPur, 23, 6.2 uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Tantrāloka
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
Ānandakanda
ĀK, 1, 3, 32.1 pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ĀK, 1, 3, 33.1 devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 15, 131.1 oṃ namo māyāgaṇapataye kuberāya svāhā /
ĀK, 1, 21, 63.2 kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ //
ĀK, 1, 21, 69.1 bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham /
Dhanurveda
DhanV, 1, 19.7 oṃ hauṃ jaṅghayorgaṇapataye namaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /