Occurrences

Pañcārthabhāṣya
Mṛgendraṭīkā
Tantrāloka
Paraśurāmakalpasūtra

Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
Tantrāloka
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //