Occurrences

Hiraṇyakeśigṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Rasaprakāśasudhākara
Paraśurāmakalpasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
Ṛgveda
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
Mahābhārata
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
Rāmāyaṇa
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rasaprakāśasudhākara
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //