Occurrences

Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ṭikanikayātrā
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Agnipurāṇa
AgniPur, 1, 1.1 śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /
Kūrmapurāṇa
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 15, 167.1 tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca /
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 2, 7, 10.2 kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ //
Liṅgapurāṇa
LiPur, 1, 44, 9.1 te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ /
LiPur, 1, 44, 14.1 tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān /
LiPur, 1, 72, 49.1 bhavo'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ /
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 84, 32.2 īśvaromāsamāyuktaṃ gaṇeśaiś ca samantataḥ //
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 92, 57.2 kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha //
LiPur, 1, 100, 4.1 so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān /
LiPur, 1, 102, 58.1 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ /
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 2, 18, 60.2 mama putro bhasmadhārī gaṇeśaśca varānane //
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 48, 46.2 lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset //
Matsyapurāṇa
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 154, 537.2 gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ /
MPur, 154, 561.0 vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
MPur, 157, 2.2 gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati //
Nāṭyaśāstra
NāṭŚ, 3, 48.1 devadeva mahābhāga gaṇeśa tripurāntaka /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Garuḍapurāṇa
GarPur, 1, 20, 13.1 oṃ hrīṃ gaṇeśāya namaḥ /
GarPur, 1, 82, 1.1 śrīgaṇeśāya namaḥ /
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
Hitopadeśa
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Kathāsaritsāgara
KSS, 5, 1, 7.2 etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ //
Kālikāpurāṇa
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
KālPur, 54, 3.2 nandibhṛṅgimahākālagaṇeśā dvārapālakāḥ /
Mātṛkābhedatantra
MBhT, 2, 20.2 vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ //
MBhT, 14, 36.2 guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ //
Rasārṇava
RArṇ, 12, 241.2 kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā //
Skandapurāṇa
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
SkPur, 23, 1.2 te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
Tantrāloka
TĀ, 1, 304.2 kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ //
TĀ, 6, 69.2 nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ //
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
TĀ, 16, 9.2 āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet //
Ānandakanda
ĀK, 1, 2, 139.1 apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ /
ĀK, 1, 7, 97.1 ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
ĀK, 1, 21, 76.2 kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet //
ĀK, 1, 21, 82.2 yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ //
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
Dhanurveda
DhanV, 1, 1.1 śrīgaṇeśagīrbhyāṃ namaḥ /
Haribhaktivilāsa
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 112.1 ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet /
HBhVil, 5, 10.3 gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte /
HBhVil, 5, 11.2 āgneye koṇe gaṇeśam arcayet /
HBhVil, 5, 60.1 gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ /
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 1.1 śrīgaṇeśāya namaḥ //
Sātvatatantra
SātT, 9, 28.2 saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike //
Uḍḍāmareśvaratantra
UḍḍT, 12, 20.1 oṃ glauṃ gaṃ gaṇeśāya namaḥ /