Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.13 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
Vasiṣṭhadharmasūtra
VasDhS, 14, 10.1 gaṇānnaṃ gaṇikānnaṃ ceti //
Arthaśāstra
ArthaŚ, 4, 12, 26.1 gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ //
Mahābhārata
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 63, 24.1 kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 5, 196, 19.1 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ /
MBh, 6, 116, 4.1 tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ /
MBh, 13, 53, 65.2 balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā //
Manusmṛti
ManuS, 4, 209.2 gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam //
ManuS, 4, 219.2 gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati //
Rāmāyaṇa
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 5.1 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Ay, 45, 19.2 harmyaprāsādasampannāṃ gaṇikāvaraśobhitām //
Amarakośa
AKośa, 1, 215.2 strīveṣadhārī puruṣo nāṭyoktau gaṇikājjukā //
AKośa, 2, 51.2 amātyagaṇikāgehopavane vṛkṣavāṭikā //
AKośa, 2, 120.1 gaṇikā yūthikāmbaṣṭhā sā pītā hemapuṣpikā /
AKośa, 2, 283.1 vārastrī gaṇikā veśyā rūpājīvātha sā janaiḥ /
AKośa, 2, 286.2 gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.1 śatrusattragaṇākīrṇagaṇikāpaṇikāśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 41.2 vaṇiggaṇikayā rājā vyajñāpyata viyātayā //
BKŚS, 5, 78.2 vasantake dhvanattāle nanarta gaṇikāgaṇaḥ //
BKŚS, 8, 5.2 gaṇikāgaṇam ākṛṣṭapramattajanamānasam //
BKŚS, 10, 90.1 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ /
BKŚS, 10, 133.1 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā /
BKŚS, 10, 178.2 tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ //
BKŚS, 10, 187.2 taṃ mahāgaṇikāśabdam alabhanta narādhipāt //
BKŚS, 10, 189.1 ya eṣa gaṇikābheda idānīm api dṛśyate /
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 11, 86.2 gaṇikāśabdadoṣas tu nainām adyāpi muñcati //
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 15, 99.2 apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva //
BKŚS, 17, 68.1 tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam /
BKŚS, 18, 105.1 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām /
BKŚS, 18, 105.2 na tu śokopataptāyā gaṇikāyāḥ sabhājanam //
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
BKŚS, 18, 121.1 ekadā gaṇikāmātrā preṣitā gaṇikāvadat /
BKŚS, 18, 121.1 ekadā gaṇikāmātrā preṣitā gaṇikāvadat /
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 22, 236.2 na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā //
BKŚS, 22, 238.1 gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ /
BKŚS, 22, 245.2 sā hi kāpālikālīnā gaṇikānām ivākaraḥ //
BKŚS, 25, 17.2 rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api //
BKŚS, 28, 29.2 parasaṃdeśahārī hi pratīto gaṇikājanaḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 2, 8.1 sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
Divyāvadāna
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 393.1 gaṇikā prāha /
Divyāv, 12, 395.1 gaṇikā prāha /
Kāmasūtra
KāSū, 1, 1, 11.1 tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra //
KāSū, 1, 3, 10.1 santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca //
KāSū, 1, 3, 16.2 labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi //
KāSū, 1, 4, 14.1 ekacāriṇaśca vibhavasāmarthyād gaṇikāyā nāyikāyāśca sakhībhir nāgarakaiśca saha caritam etena vyākhyātam //
KāSū, 1, 4, 18.1 tair bhikṣukyaḥ kalāvidagdhā muṇḍā vṛṣalyo vṛddhagaṇikāśca vyākhyātāḥ //
KāSū, 1, 5, 18.4 gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ /
KāSū, 2, 4, 25.3 vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti /
KāSū, 2, 7, 27.1 ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna /
KāSū, 2, 10, 28.2 pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet //
KāSū, 2, 10, 30.1 kanyābhiḥ parayoṣidbhir gaṇikābhiśca bhāvataḥ /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 98.1 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
Kūrmapurāṇa
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Viṣṇusmṛti
ViSmṛ, 48, 22.1 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //
ViSmṛ, 63, 28.1 agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 161.2 vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 246.1 devī kṛtābhiṣekānyā bhaṭṭinī gaṇikājjukā /
Garuḍapurāṇa
GarPur, 1, 96, 61.1 vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām /
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
GarPur, 1, 111, 26.1 gandharvavidyāmālokya vādyaṃ ca gaṇikāgaṇān /
Hitopadeśa
Hitop, 3, 66.14 salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā //
Kathāsaritsāgara
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 4, 94.1 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
Narmamālā
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
Rājanighaṇṭu
RājNigh, Kar., 94.1 yūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā /
RājNigh, Manuṣyādivargaḥ, 12.0 veśyā tu gaṇikā bhogyā vārastrī smaradīpikā //
Āryāsaptaśatī
Āsapt, 2, 290.2 doṣā api bhūṣāyai gaṇikāyāḥ śaśikalāyāś ca //
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //