Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kumārasaṃbhava
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Tantrāloka
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Lalitavistara
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 3, 134, 15.3 navākṣarā bṛhatī sampradiṣṭā navayogo gaṇanām eti śaśvat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 44.2 sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśād upayojyāḥ //
Bhallaṭaśataka
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
Kumārasaṃbhava
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
Bhāratamañjarī
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
Narmamālā
KṣNarm, 2, 39.2 upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā //
Tantrāloka
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //