Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 10, 9.2 sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 18.1 māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ /
AHS, Sū., 12, 45.1 tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ /
AHS, Sū., 20, 3.1 śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase /
AHS, Sū., 27, 21.1 dantaprapīḍanotkāsagaṇḍādhmānāni cācaret /
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 61.6 khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare /
AHS, Śār., 2, 33.1 abhinnaśirasaṃ tvakṣikūṭayor gaṇḍayorapi /
AHS, Nidānasthāna, 7, 49.1 vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 45.1 dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate /
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Utt., 1, 30.2 madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati //
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 18, 61.1 sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā /
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 29, 24.1 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate /
AHS, Utt., 30, 16.2 lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ //
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /