Occurrences

Aitareyabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 25, 13.0 yad vichandasaḥ kuryād grīvāsu tad gaṇḍaṃ dadhyād īśvaro glāvo janitoḥ //
Buddhacarita
BCar, 3, 21.1 vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām /
Carakasaṃhitā
Ca, Sū., 1, 118.1 dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca /
Ca, Sū., 28, 14.2 pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Indr., 7, 28.1 yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau /
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 7, 159, 42.1 tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā /
MBh, 12, 292, 6.1 jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike /
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
MBh, 13, 95, 41.3 gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave //
Rāmāyaṇa
Rām, Su, 38, 5.1 manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ /
Saundarānanda
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
Amarakośa
AKośa, 2, 355.2 adhastāccibukaṃ gaṇḍau kapolau tatparā hanuḥ //
AKośa, 2, 503.2 gaṇḍaḥ kaṭo mado dānaṃ vamathuḥ karaśīkaraḥ //
Amaruśataka
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 10, 9.2 sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 18.1 māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ /
AHS, Sū., 12, 45.1 tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ /
AHS, Sū., 20, 3.1 śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase /
AHS, Sū., 27, 21.1 dantaprapīḍanotkāsagaṇḍādhmānāni cācaret /
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 61.6 khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare /
AHS, Śār., 2, 33.1 abhinnaśirasaṃ tvakṣikūṭayor gaṇḍayorapi /
AHS, Nidānasthāna, 7, 49.1 vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 45.1 dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate /
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Utt., 1, 30.2 madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati //
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 18, 61.1 sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā /
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 29, 24.1 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate /
AHS, Utt., 30, 16.2 lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ //
AHS, Utt., 30, 20.1 anena mālā gaṇḍānāṃ cirajā pūyavāhinī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Bodhicaryāvatāra
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 53.2 kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ //
Daśakumāracarita
DKCar, 2, 1, 40.1 uttasthe ca kṣaritagaṇḍaścaṇḍapotaḥ //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 8, 127.0 sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 9, 22.0 tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 17, 165.1 sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 7, 82.1 tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ /
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.1 madapāṭalagaṇḍena raktanetrotpalena te /
Kāvyālaṃkāra
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
KāvyAl, 1, 56.2 saṅgamātpāṇḍuśabdasya gaṇḍaḥ sādhu yathoditam //
KāvyAl, 1, 57.2 yathā viklinnagaṇḍānāṃ kariṇāṃ madavāribhiḥ //
Laṅkāvatārasūtra
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 91, 26.2 gaṇḍe vā piṇḍikārakte tasya mṛtyurupasthitaḥ //
Matsyapurāṇa
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
Meghadūta
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Nāṭyaśāstra
NāṭŚ, 4, 132.1 dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate /
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 16, 14.1 gaṇḍādutpāṭya māṃsena sānubandhena jīvatā /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 29, 10.2 sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ //
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 11, 22.2 kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍam āhuḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 18, 43.2 saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ //
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Viṣṇupurāṇa
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
Viṣṇusmṛti
ViSmṛ, 96, 74.1 dve lalāṭākṣigaṇḍe //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
Śatakatraya
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
ŚTr, 2, 25.2 upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
ŚTr, 2, 101.1 cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.1 netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
Bhāratamañjarī
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 5, 20.2 kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ //
BhāMañj, 5, 88.2 diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 13, 761.1 lalatkuṇḍalagaṇḍena sa tena bhuvi pātitaḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 157.2 āmārucighnyapasmāragaṇḍaślīpadanāśinī //
Garuḍapurāṇa
GarPur, 1, 59, 42.2 ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ //
GarPur, 1, 65, 63.1 bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ /
GarPur, 1, 65, 116.1 smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī /
GarPur, 1, 156, 49.2 bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ //
GarPur, 1, 165, 3.2 dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate //
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
Gītagovinda
GītGov, 1, 45.2 kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī /
GītGov, 2, 12.1 maṇimayamakaramanoharakuṇḍalamaṇḍitagaṇḍam udāram /
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
Kathāsaritsāgara
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
Rasaprakāśasudhākara
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
Rasaratnākara
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Manuṣyādivargaḥ, 41.0 oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ //
Ānandakanda
ĀK, 1, 17, 89.2 kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān //
Āryāsaptaśatī
Āsapt, 2, 252.2 gaṇḍasthalīva tasyāḥ pāṇḍuritā bhavanabhittir api //
Śyainikaśāstra
Śyainikaśāstra, 3, 24.1 tathārthopārjjanaṃ mattahastigaṇḍānubandhanāt /
Caurapañcaśikā
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
CauP, 1, 12.1 adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /
Gheraṇḍasaṃhitā
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
Haribhaktivilāsa
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
Haṃsadūta
Haṃsadūta, 1, 13.1 galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ /
Janmamaraṇavicāra
JanMVic, 1, 78.1 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā /
JanMVic, 1, 84.1 gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare /
Kokilasaṃdeśa
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 24.1 kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm /