Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
Ṛgveda
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 5, 83, 3.1 rathīva kaśayāśvāṁ abhikṣipann āvir dūtān kṛṇute varṣyāṁ aha /
Mahābhārata
MBh, 1, 166, 8.2 jaghāna kaśayā mohāt tadā rākṣasavan munim //
MBh, 8, 16, 21.2 maurvyā talatrair nyavadhīt kaśayā vājino yathā //
Rāmāyaṇa
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
Suśrutasaṃhitā
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 22.2 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake //