Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 7, 14.2 kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 14, 3.2 svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ //
Ca, Sū., 22, 22.1 eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ /
Ca, Sū., 23, 26.2 vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ //
Ca, Sū., 23, 29.1 parvāsthisandhimedaśca ye cānye vātajā gadāḥ /
Ca, Sū., 24, 17.1 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ /
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Cik., 3, 338.1 evamanye 'pi ca gadā vyāvartante punargatāḥ /
Mahābhārata
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 4, 31.2 rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ //
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 6, 24.2 rajomohāhitāhāraparasya syus trayo gadāḥ //
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
AHS, Cikitsitasthāna, 22, 52.1 saṃdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ /
AHS, Utt., 2, 44.1 svayam apyupaśāmyanti jātadantasya yadgadāḥ /
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 10, 31.3 pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ //
AHS, Utt., 12, 33.3 dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ //
AHS, Utt., 16, 61.1 parasparam asaṃkīrṇāḥ kārtsnyena gaditā gadāḥ /
AHS, Utt., 33, 52.1 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati /
Suśrutasaṃhitā
Su, Sū., 25, 16.2 sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ //
Su, Cik., 24, 37.1 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ /
Su, Cik., 25, 4.1 pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ /
Su, Cik., 31, 49.1 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ /
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Ka., 8, 96.2 bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ //
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 26, 46.1 etāvanto yathāsthūlamuttamāṅgagatā gadāḥ /
Su, Utt., 41, 35.1 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ /
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
Garuḍapurāṇa
GarPur, 1, 155, 18.2 rajomohahitāhārapāsya syustrayo gadāḥ //
GarPur, 1, 164, 41.1 sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Rasendracūḍāmaṇi
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 14, 208.2 rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 25.2 ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ //
Ānandakanda
ĀK, 1, 2, 170.1 guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ /
ĀK, 1, 15, 505.1 tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ /
ĀK, 2, 1, 326.2 piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 13.0 tatra bālye ślaiṣmikāḥ yauvane paittikāḥ vārdhakye vātikā gadā vardhante iti jñeyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
Rasasaṃketakalikā
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /