Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
BCar, 13, 37.1 kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra /
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 13, 48.1 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
Mahābhārata
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.1 yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam /
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 2, 175.8 bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha /
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 26, 44.2 svadeharūpāṇyādāya gadāścograpradarśanāḥ //
MBh, 1, 28, 12.1 paṭṭiśaiḥ parighaiḥ śūlair gadābhiśca savāsavāḥ /
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 18.2 gadāmaṇḍalatattvajñaścacārāmitavikramaḥ //
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 115, 28.38 gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 123, 40.1 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ /
MBh, 1, 124, 30.2 avatīrṇau gadāhastāvekaśṛṅgāvivācalau //
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 125, 25.2 gadāyāṃ śastrakuśalo darśanāni vyadarśayat /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 128, 4.47 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 128, 4.57 bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 202, 3.1 gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā /
MBh, 1, 204, 17.3 tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām //
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 1, 213, 21.7 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ /
MBh, 1, 216, 25.1 varuṇaśca dadau tasmai gadām aśaniniḥsvanām /
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 17, 24.8 gadā kṣiptā balavatā māgadhena girivrajāt /
MBh, 2, 17, 24.10 ekonayojanaśate sā papāta gadā śubhā /
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 2, 41, 33.1 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam /
MBh, 2, 42, 34.3 rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 66, 13.1 gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ /
MBh, 2, 68, 28.1 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi /
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 2, 72, 32.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 11, 34.2 yatra bhīmo gadāpātais tavoruṃ bhetsyate balī //
MBh, 3, 17, 19.1 sa vegavati kaunteya sāmbo vegavatīṃ gadām /
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 34, 84.2 yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge //
MBh, 3, 41, 10.1 yataḥ śūlasahasrāṇi gadāścograpradarśanāḥ /
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 48, 8.2 śaikyayā vīraghātinyā gadayā vicariṣyati //
MBh, 3, 48, 9.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 79, 18.2 maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau //
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 157, 31.1 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ /
MBh, 3, 157, 39.1 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ /
MBh, 3, 157, 42.1 gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ /
MBh, 3, 157, 51.1 utsṛjya te gadāśūlān asiśaktiparaśvadhān /
MBh, 3, 157, 52.1 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ /
MBh, 3, 157, 55.2 śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam //
MBh, 3, 157, 57.1 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām /
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 157, 59.1 pratyahanyanta te sarve gadām āsādya sāyakāḥ /
MBh, 3, 157, 59.2 na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ //
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 64.1 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām /
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 158, 17.1 gadāparighanistriṃśatomaraprāsayodhinaḥ /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 170, 46.2 tathaiva yātudhānānāṃ gadāmudgaradhāriṇām //
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 187, 38.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ //
MBh, 3, 195, 22.2 abhidrutaḥ śarais tīkṣṇair gadābhir musalair api /
MBh, 3, 213, 9.1 kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam /
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 221, 34.2 parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ //
MBh, 3, 230, 28.1 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ /
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 234, 20.2 citraseno gadāṃ gṛhya savyasācinam ādravat //
MBh, 3, 234, 21.1 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge /
MBh, 3, 234, 21.2 gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā //
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 240, 17.3 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā //
MBh, 3, 252, 19.1 gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca /
MBh, 3, 255, 4.1 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām /
MBh, 3, 255, 7.2 jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe //
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 256, 29.1 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam /
MBh, 3, 270, 1.3 gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ //
MBh, 3, 270, 2.1 sa tayābhihato dhīmān gadayā bhīmavegayā /
MBh, 3, 270, 13.1 gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim /
MBh, 3, 272, 16.2 gadayātāḍayat savye pārśve vānarapuṃgavam //
MBh, 4, 5, 24.6 āyudhāni kalāpāṃśca gadāśca vipulāstathā /
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 32, 5.2 gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān //
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 32, 16.1 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ /
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 32, 31.3 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā //
MBh, 4, 52, 24.2 gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām //
MBh, 4, 52, 24.2 gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām //
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 24, 5.2 samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti //
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 48, 23.1 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam /
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 50, 8.1 śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām /
MBh, 5, 50, 24.1 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām /
MBh, 5, 50, 29.1 gadāṃ bhrāmayatastasya bhindato hastimastakān /
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 5, 50, 42.2 bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 33.1 duryodhanasamo nāsti gadāyām iti niścayaḥ /
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 54, 36.1 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram /
MBh, 5, 54, 37.1 gadayā nihato hyājau mama pārtho vṛkodaraḥ /
MBh, 5, 54, 38.1 gadāprahārābhihato himavān api parvataḥ /
MBh, 5, 54, 39.2 duryodhanasamo nāsti gadāyām iti niścayaḥ //
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 5, 57, 27.2 gadayā bhīmasenena hatāḥ śamam upaiṣyatha //
MBh, 5, 73, 13.2 hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam //
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 81, 12.1 ratha āropyatāṃ śaṅkhaścakraṃ ca gadayā saha /
MBh, 5, 81, 14.2 prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ //
MBh, 5, 89, 15.2 tatra kāraṇam icchāmi śrotuṃ cakragadādhara //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 124, 6.1 gadayā vīraghātinyā phalānīva vanaspateḥ /
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 141, 32.2 gadāpāṇir naravyāghro vīkṣann iva mahīm imām //
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 158, 29.1 sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt /
MBh, 5, 162, 20.2 rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi //
MBh, 5, 162, 27.2 eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam //
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 5, 197, 15.2 vīryavantau mahātmānau gadākārmukadhāriṇau /
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, 19, 32.1 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām /
MBh, 6, 19, 44.2 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam //
MBh, 6, 43, 68.2 nijaghāna gadāgreṇa tato yuddham avartata //
MBh, 6, 43, 71.1 anuvindastu gadayā kuntibhojam atāḍayat /
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 46, 7.2 varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ //
MBh, 6, 46, 18.1 gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 49, 19.1 sā gadā vegavanmuktā prāyād droṇajighāṃsayā /
MBh, 6, 49, 20.1 lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām /
MBh, 6, 49, 20.2 vyaṃsayitvā gadāṃ tāṃ ca preṣayāmāsa pārṣate //
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 21.2 śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām //
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 53, 18.2 prāsaistathā gadābhiśca parighaiḥ kampanaistathā //
MBh, 6, 54, 3.1 śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha /
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 57, 29.2 tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ //
MBh, 6, 57, 31.1 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ /
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 58, 32.2 gadāpāṇir avārohad rathāt siṃha ivonnadan //
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 58, 34.1 sa gajān gadayā nighnan vyacarat samare balī /
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 55.1 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ /
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 6, 58, 57.2 apaśyāma mahārāja raudrāṃ viśasanīṃ gadām //
MBh, 6, 58, 59.2 tathā bhīmo gajānīkaṃ gadayā paryakālayat //
MBh, 6, 58, 60.1 gadayā vadhyamānāste mārgaṇaiśca samantataḥ /
MBh, 6, 59, 7.2 asaṃbhramaṃ bhīmaseno gadayā samatāḍayat //
MBh, 6, 59, 8.1 sa saṃvārya balaughāṃstān gadayā rathināṃ varaḥ /
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 59, 16.3 dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 17.1 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 59, 21.1 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 72, 4.2 asiyuddhe niyuddhe ca gadāyuddhe ca kovidam //
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 73, 31.2 bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ //
MBh, 6, 73, 37.2 āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle //
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 80, 23.2 sa tayā vīraghātinyā gadayā gadināṃ varaḥ /
MBh, 6, 80, 25.1 cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām /
MBh, 6, 80, 26.1 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām /
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 81, 30.1 tam āpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam /
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 83, 29.1 gadāśca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ /
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 90, 21.2 samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 30.1 tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 103, 17.1 varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ /
MBh, 6, 112, 47.2 droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 13, 23.2 sa tasya gadayā rājan rathāt sūtam apātayat //
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 14, 5.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 14, 12.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 14, 15.2 āvarjitagadāśṛṅgāvubhau śalyavṛkodarau //
MBh, 7, 14, 16.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 7, 14, 17.1 tāḍitā bhīmasenena śalyasya mahatī gadā /
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 14, 18.1 tathaiva bhīmasenasya dviṣatābhihatā gadā /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 14, 20.1 tathaiva bhīmasenena dviṣate preṣitā gadā /
MBh, 7, 14, 21.1 te caivobhe gade śreṣṭhe samāsādya parasparam /
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 14, 24.2 gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ //
MBh, 7, 14, 25.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 7, 14, 26.1 tathā bhīmagadāvegais tāḍyamāno mahābalaḥ /
MBh, 7, 14, 27.1 āpetatur mahāvegau samucchritamahāgadau /
MBh, 7, 14, 29.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 7, 14, 31.1 dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam /
MBh, 7, 14, 32.1 tataḥ sagadam āropya madrāṇām adhipaṃ ratham /
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 29, 16.2 gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ //
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 4.2 abhimanyur gadāpāṇir aśvatthāmānam ādravat //
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 48, 6.1 tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī /
MBh, 7, 48, 8.3 dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat //
MBh, 7, 48, 9.1 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa /
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 48, 12.2 prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat //
MBh, 7, 48, 13.1 gadāvegena mahatā vyāyāmena ca mohitaḥ /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 63, 6.2 samutkṣipya gadāścānye paryapṛcchanta pāṇḍavam //
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 67, 43.2 abhyadravad raṇe pārthaṃ gadām udyamya vīryavān //
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 59.2 ratham āvārya gadayā keśavaṃ samatāḍayat //
MBh, 7, 68, 60.1 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā /
MBh, 7, 68, 61.1 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam /
MBh, 7, 68, 62.1 tato 'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 72, 18.1 gadābhiḥ parighaiścānye vyāyudhāśca bhujair api /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 74, 28.1 anuvindastu gadayā lalāṭe madhusūdanam /
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 76, 27.1 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ /
MBh, 7, 81, 36.2 gadāṃ cikṣepa sahasā dharmaputrāya māriṣa //
MBh, 7, 81, 37.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 81, 38.1 te gade sahasā mukte samāsādya parasparam /
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 93, 15.2 gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat //
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 101, 32.1 sā papāta gadā bhūmau bhāradvājena sāditā /
MBh, 7, 101, 33.1 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ /
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 105, 32.2 gadām ādāya te putraḥ pāñcālyāvabhyadhāvata //
MBh, 7, 105, 34.2 gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe //
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 111, 9.2 gadāṃ gṛhītvā samare bhīmasenāya cākṣipat //
MBh, 7, 111, 10.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ /
MBh, 7, 113, 20.1 suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ /
MBh, 7, 116, 5.2 asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā //
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 54.2 sārathiṃ ca gadā gurvī mamarda bharatarṣabha //
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 149, 28.1 parighaiśca gadābhiśca prāsamudgarapaṭṭiśaiḥ /
MBh, 7, 150, 47.1 ghaṭotkacena kruddhena gadā hemāṅgadā tadā /
MBh, 7, 152, 27.2 gadāṃ cikṣepa vegena vajrapātopamāṃ tadā //
MBh, 7, 152, 28.1 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ /
MBh, 7, 152, 28.2 gadayā tāḍayāmāsa sā gadā bhīmam āvrajat //
MBh, 7, 152, 28.2 gadayā tāḍayāmāsa sā gadā bhīmam āvrajat //
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 152, 41.2 gadayā rākṣaso ghoro nijaghāna nanāda ca //
MBh, 7, 152, 42.2 bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat //
MBh, 7, 152, 43.2 gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam //
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 153, 13.2 cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām //
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 7, 154, 27.1 mayūkhinaḥ parighā lohabaddhā gadāścitrāḥ śitadhārāśca śūlāḥ /
MBh, 7, 154, 27.2 gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsan samantāt //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 10.1 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ /
MBh, 7, 156, 11.1 astravegapratihatā sā gadā prāpatad bhuvi /
MBh, 7, 156, 14.2 gadayā tena cāstreṇa sthūṇākarṇena rākṣasī //
MBh, 7, 156, 15.1 vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe /
MBh, 7, 156, 16.1 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 163, 13.2 abhinnaśarapātatvād gadāyuddham avartata //
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 163, 17.2 papāta sārathiścāsya mumoha gadayā hataḥ //
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 71.2 jaghāna gadayā rājann aśvatthāmānam ityuta //
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 133.2 uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat //
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 7, 169, 19.2 śiraste pātayiṣyāmi gadayā vajrakalpayā //
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 8, 4, 32.2 gadayā bhīmasenena nihatau śūramāninau //
MBh, 8, 4, 42.2 nihato gadayā rājan bhīmasenena saṃyuge //
MBh, 8, 4, 70.1 janamejayo gadāyodhī pārvatīyaḥ pratāpavān /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 8, 42.2 bhīmaseno ripor nāgaṃ gadayā samapothayat //
MBh, 8, 8, 43.2 udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ //
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 14, 32.1 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ /
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 18, 13.2 gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa //
MBh, 8, 19, 25.2 gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha //
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 20, 28.1 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ /
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 20, 32.1 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām /
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 23, 27.3 gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām //
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 27, 103.2 śiras te pātayiṣyāmi gadayā vajrakalpayā //
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 8, 35, 34.2 pothayāmāsa gadayā bhīmo viṣṇur ivāsurān //
MBh, 8, 36, 3.1 gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 51, 24.2 jaghāna gadayā bhīmas tasya rājñaḥ paricchadam /
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 55, 41.1 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām /
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 25.1 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat /
MBh, 8, 59, 26.2 pothayāmāsa gadayā saśabdaṃ te 'patan hatāḥ //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 61, 3.2 tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā //
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 65, 15.2 tayā dhṛtyā sūtaputraṃ jahi tvam ahaṃ vainaṃ gadayā pothayiṣye //
MBh, 8, 68, 26.2 petuś ca khaḍgā vimalā vikośā gadāś ca jāmbūnadapaṭṭabaddhāḥ //
MBh, 9, 8, 30.2 medomajjākardaminī chatrahaṃsā gadoḍupā //
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 9, 10, 51.1 gadayā yuddhakuśalastayā dāruṇanādayā /
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 11, 3.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 9, 11, 7.1 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ /
MBh, 9, 11, 8.2 āvalgitau gadāhastau madrarājavṛkodarau //
MBh, 9, 11, 9.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 11, 12.1 tāḍitā madrarājena bhīmasya gadayā gadā /
MBh, 9, 11, 12.1 tāḍitā madrarājena bhīmasya gadayā gadā /
MBh, 9, 11, 13.1 tathā bhīmena śalyasya tāḍitā gadayā gadā /
MBh, 9, 11, 13.1 tathā bhīmena śalyasya tāḍitā gadayā gadā /
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 15.1 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau /
MBh, 9, 11, 16.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 9, 11, 17.1 tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ /
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 23.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 9, 11, 25.1 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe /
MBh, 9, 11, 26.2 bhīmaseno gadāpāṇiḥ samāhvayata madrapam //
MBh, 9, 12, 20.2 nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām /
MBh, 9, 12, 23.2 gadāṃ ca sahadevena śaraughaiḥ samavārayat //
MBh, 9, 15, 7.1 bhīmasenastu rājānaṃ gadāpāṇir avārayat /
MBh, 9, 18, 46.1 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām /
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 19, 23.2 gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 29.3 āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare //
MBh, 9, 24, 30.1 gadayā bhīmasenena bhinnakumbhān rajasvalān /
MBh, 9, 24, 31.1 pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ /
MBh, 9, 24, 52.2 gadayā bhīmasenena nārācair arjunena ca //
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 28, 40.1 krośamātram apakrāntaṃ gadāpāṇim avasthitam /
MBh, 9, 29, 7.1 sa hi tīvreṇa vegena gadāpāṇir apākramat /
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 31, 27.2 padātir gadayā saṃkhye sa yudhyatu mayā saha //
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 31, 30.1 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam /
MBh, 9, 31, 31.3 eka ekena saṃgamya saṃyuge gadayā balī //
MBh, 9, 31, 35.1 saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān /
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 31, 37.2 gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ //
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 39.1 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam /
MBh, 9, 31, 45.2 atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ //
MBh, 9, 31, 47.1 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ /
MBh, 9, 31, 48.2 ājuhāva tataḥ pārthān gadayā yudhi vīryavān //
MBh, 9, 31, 57.1 bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā /
MBh, 9, 31, 59.2 gadayā puruṣavyāghra hemapaṭṭavinaddhayā //
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 12.2 na samarthān ahaṃ manye gadāhastasya saṃyuge //
MBh, 9, 32, 13.1 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha /
MBh, 9, 32, 17.1 adhyardhena guṇeneyaṃ gadā gurutarī mama /
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 32, 44.2 tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 32, 47.2 himavacchikharākārāṃ pragṛhya mahatīṃ gadām //
MBh, 9, 33, 4.2 duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam //
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 33, 9.2 tathaiva codyatagadau pūjayāmāsatur balam //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 9, 44, 46.1 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau /
MBh, 9, 44, 105.1 gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 9.1 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 54, 22.1 tāvudyatagadāpāṇī duryodhanavṛkodarau /
MBh, 9, 54, 23.2 ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 55, 3.2 gadām ādāya vegena padātiḥ prasthito raṇam //
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 9, 55, 17.2 nihatya gadayā pāpam imaṃ kurukulādhamam //
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 55, 34.2 tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 55, 38.2 tvayā saha gadāyuddhaṃ tridaśair upapāditam //
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 56, 3.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau /
MBh, 9, 56, 6.2 abhyahārayatāṃ tatra sampragṛhya gade śubhe //
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 9, 56, 9.1 pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau /
MBh, 9, 56, 11.2 dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām //
MBh, 9, 56, 12.1 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge /
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 56, 18.3 upanyastam apanyastaṃ gadāyuddhaviśāradau //
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 24.2 dadṛśuste mahārāja bhīmasenasya tāṃ gadām //
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 25.2 samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ //
MBh, 9, 56, 26.1 gadāmārutavegena tava putrasya bhārata /
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 9, 56, 29.1 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ /
MBh, 9, 56, 30.1 gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ /
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 56, 35.2 abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām //
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 9, 56, 41.2 yad gadābhihato bhīmo nākampata padāt padam //
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 9, 56, 45.2 gadānipātaṃ prajñāya bhīmasenam avañcayat //
MBh, 9, 56, 46.1 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ /
MBh, 9, 56, 47.1 gadayābhihato bhīmo muhyamāno mahāraṇe /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 56, 56.1 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat /
MBh, 9, 56, 58.1 sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 57, 16.1 yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ /
MBh, 9, 57, 19.1 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe /
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 57, 22.1 ādhunvantau gade ghore candanāgarurūṣite /
MBh, 9, 57, 24.2 gadāsaṃpātajāstatra prajajñuḥ pāvakārciṣaḥ //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 9, 57, 28.2 abhyahārayatāṃ kruddhau pragṛhya mahatī gade //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 9, 57, 33.2 avākṣipad gadāṃ tasmai vegena mahatā balī //
MBh, 9, 57, 35.2 bhīmasenaṃ ca gadayā prāharat kurusattamaḥ //
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 14.2 suyodhanasya gadayā bhaṅktāsmyūrū mahāhave /
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 60, 7.2 kauravendraṃ raṇe hatvā gadayātikṛtaśramam //
MBh, 9, 60, 27.2 adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ //
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 62, 20.1 gadāprahārā vipulāḥ parighaiścāpi tāḍanam /
MBh, 9, 63, 42.2 vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam //
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 10, 5, 21.1 duryodhanaśca bhīmena sametya gadayā mṛdhe /
MBh, 10, 6, 9.1 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 7, 27.2 bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata //
MBh, 10, 8, 34.2 gadām udyamya vegena hṛdi drauṇim atāḍayat //
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 9, 23.2 gadayā bhīmasenena nirbhinne sakthinī tava //
MBh, 10, 9, 26.2 duryodhanasamo nāsti gadayā iti vīryavān //
MBh, 10, 9, 27.2 suśiṣyo mama kauravyo gadāyuddha iti prabho //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 11, 13, 17.2 duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ //
MBh, 11, 14, 4.1 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān /
MBh, 11, 16, 35.1 cāpāni viśikhān pītānnistriṃśān vimalā gadāḥ /
MBh, 11, 16, 37.1 apare punar āliṅgya gadāḥ parighabāhavaḥ /
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 11, 18, 1.3 gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe //
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 335, 24.2 balavantau gadāhastau padmanālānusāriṇau //
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
MBh, 13, 53, 30.2 gadākhaḍganibaddhaśca parameṣuśatānvitaḥ //
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 59, 26.2 apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ //
MBh, 14, 59, 29.2 utthāya sa gadāpāṇir yuddhāya samupasthitaḥ //
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
MBh, 14, 83, 20.1 tasyāpatata evāśu gadāṃ hemapariṣkṛtām /
MBh, 14, 83, 21.1 sā gadā śakalībhūtā viśīrṇamaṇibandhanā /
MBh, 14, 83, 22.1 virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam /
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
MBh, 16, 9, 10.1 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ /
MBh, 16, 9, 19.1 puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
Rāmāyaṇa
Rām, Bā, 26, 7.2 gade dve caiva kākutstha modakī śikharī ubhe //
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Ār, 27, 29.2 gadāpāṇir avaplutya tasthau bhūmau kharas tadā //
Rām, Ār, 28, 1.1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 28, 27.1 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām /
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Su, 40, 27.1 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ /
Rām, Yu, 10, 12.2 utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ //
Rām, Yu, 15, 27.1 tataḥ pāre samudrasya gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 32, 23.1 saṃnaddhastu mahāvīryo gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 32, 28.1 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ /
Rām, Yu, 33, 18.2 aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam //
Rām, Yu, 33, 37.2 apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ //
Rām, Yu, 33, 39.1 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ /
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 33, 43.1 bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ /
Rām, Yu, 39, 31.2 ājagāma gadāpāṇistvarito yatra rāghavaḥ //
Rām, Yu, 40, 7.1 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 41, 24.2 gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam //
Rām, Yu, 42, 5.1 te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ /
Rām, Yu, 42, 27.1 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt /
Rām, Yu, 42, 32.1 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān /
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 42, 34.1 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā /
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 46, 3.2 gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ //
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 48, 33.1 taṃ śailaśṛṅgair musalair gadābhir vṛkṣaistalair mudgaramuṣṭibhiśca /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 57, 31.1 mahāpārśvo mahātejā gadām ādāya vīryavān /
Rām, Yu, 57, 31.2 virarāja gadāpāṇiḥ kubera iva saṃyuge //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 58, 49.2 ājaghānorasi kruddho gadayā vajrakalpayā //
Rām, Yu, 58, 50.1 sa tayābhihatastena gadayā vānararṣabhaḥ /
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 62, 9.2 gadāśūlāsihastānāṃ khādatāṃ pibatām api //
Rām, Yu, 62, 40.2 dīptaśūlagadākhaḍgaprāsatomarakārmukam //
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 66, 4.1 śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 73, 21.1 parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ /
Rām, Yu, 81, 8.1 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 81, 13.1 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Yu, 82, 2.1 rākṣasānāṃ sahasrāṇi gadāparighayodhinām /
Rām, Yu, 83, 24.1 asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ /
Rām, Yu, 85, 14.2 gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ //
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 85, 16.1 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ /
Rām, Yu, 85, 16.2 papāta sa gadodbhinnaḥ parighastasya bhūtale //
Rām, Yu, 85, 18.1 taṃ samudyamya cikṣepa so 'pyanyāṃ vyākṣipad gadām /
Rām, Yu, 88, 3.1 tataḥ śūlāni niścerur gadāśca musalāni ca /
Rām, Yu, 88, 17.2 jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ //
Rām, Yu, 95, 17.1 gadāśca parighāṃścaiva cakrāṇi musalāni ca /
Rām, Yu, 96, 15.1 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ /
Rām, Yu, 96, 29.2 gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe //
Rām, Utt, 6, 28.1 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ /
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 7, 33.1 virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ /
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 7, 35.1 gadayābhihatastena mālinā garuḍo bhṛśam /
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 7, 48.1 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ /
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 14, 10.1 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ /
Rām, Utt, 14, 12.1 sa durātmā samudyamya kāladaṇḍopamāṃ gadām /
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 15, 4.2 mahodareṇa gadayā sahasram aparaṃ hatam //
Rām, Utt, 15, 7.1 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ /
Rām, Utt, 15, 10.1 tato rākṣasarājena tāḍito gadayā raṇe /
Rām, Utt, 15, 12.1 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ /
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Rām, Utt, 23, 32.2 mahodareṇa gadayā hatāste prayayuḥ kṣitim //
Rām, Utt, 27, 38.2 gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā //
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 28, 13.2 śataghnīstomarān prāsān gadākhaḍgaparaśvadhān /
Rām, Utt, 32, 39.1 sa tūrṇataram ādāya varahemāṅgado gadām /
Rām, Utt, 32, 40.1 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām /
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Rām, Utt, 32, 46.1 tenāhato 'tivegena prahasto gadayā tadā /
Rām, Utt, 32, 52.2 parasparaṃ gadābhyāṃ tau tāḍayāmāsatur bhṛśam //
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Rām, Utt, 32, 54.2 tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ //
Rām, Utt, 32, 55.1 arjunasya gadā sā tu pātyamānāhitorasi /
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 32, 59.1 tato 'rjunena kruddhena sarvaprāṇena sā gadā /
Rām, Utt, 32, 60.1 varadānakṛtatrāṇe sā gadā rāvaṇorasi /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Agnipurāṇa
AgniPur, 14, 19.2 gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat //
AgniPur, 14, 20.1 gadayānyānujāṃstasya tasminnaṣṭādeśehani /
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
Amarakośa
AKośa, 1, 33.2 kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ //
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 20, 15.2 vyoṣorubūkakṛmijiddārumādrīgadeṅgudam //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Harivaṃśa
HV, 29, 28.2 gadāśikṣāṃ tato divyāṃ balabhadrād avāptavān //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kumārasaṃbhava
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 10.1 sahasraśīrṣanayanaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 11, 70.1 kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
KūPur, 1, 11, 168.1 nṛsiṃhī daityamathanī śaṅkhacakragadādharā /
KūPur, 1, 13, 18.1 tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 14, 39.1 daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 15, 33.2 śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ //
KūPur, 1, 15, 36.1 vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
KūPur, 1, 16, 17.1 prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 21, 57.1 tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
KūPur, 1, 21, 58.1 samprāpya sā gadāsyoro videhasya śilopamam /
KūPur, 1, 24, 4.2 śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ //
KūPur, 1, 24, 14.1 te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam /
KūPur, 1, 25, 32.2 anvagacchan mahoyogaṃ śaṅkhacakragadādharam //
KūPur, 1, 25, 67.3 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ //
KūPur, 1, 47, 46.1 sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 31, 82.1 śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 3.1 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ /
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 37, 28.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam /
LiPur, 1, 42, 17.2 tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam //
LiPur, 1, 46, 9.2 aniruddhaṃ muniśreṣṭhāḥ śaṅkhacakragadādharam //
LiPur, 1, 62, 33.1 prasīda devadeveśa śaṅkhacakragadādhara /
LiPur, 1, 69, 52.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam /
LiPur, 1, 69, 73.1 so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ /
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 76, 31.1 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam /
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
LiPur, 1, 100, 26.1 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire /
LiPur, 1, 100, 27.1 nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani /
LiPur, 1, 102, 34.1 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ /
LiPur, 2, 5, 23.2 śaṅkhacakragadāpadmadhārayantaṃ caturbhujam //
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 27, 74.2 gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ //
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
LiPur, 2, 48, 24.1 yakṣeśvarāya vidmahe gadāhastāya dhīmahi /
Matsyapurāṇa
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 99, 9.2 svanāmnā śaṅkhacakrāsigadājalajapāṇaye /
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 140, 14.1 gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhānām /
MPur, 140, 39.1 śūlanirdāritoraskā gadācūrṇitamastakāḥ /
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 89.1 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ /
MPur, 149, 7.2 tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ //
MPur, 150, 12.1 kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ /
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 15.1 tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ /
MPur, 150, 15.2 gadāyāḥ pratighātārthaṃ jagaddalanabhaivam //
MPur, 150, 16.2 sa gadāṃ viyati prāpya rarāsāmbudharo yathā //
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 34.1 kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ /
MPur, 150, 40.1 grasanastu samāyāntam ājaghne gadayorasi /
MPur, 150, 69.1 padātiratha vitteśo gadāmādāya bhairavīm /
MPur, 150, 72.2 daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha //
MPur, 150, 129.1 tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt /
MPur, 150, 158.3 kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ //
MPur, 150, 237.2 tamākampitamālakṣya gadāṃ jagrāha keśavaḥ //
MPur, 151, 17.1 chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām /
MPur, 151, 20.2 gadayā jambhadaityastu grasanaḥ paṭṭiśena tu //
MPur, 152, 2.1 paṭṭiśairmuśalaiḥ pāśairgadābhiḥ kuṇapairapi /
MPur, 152, 9.2 daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam //
MPur, 152, 14.1 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 66.1 dhaneśo'pi gadāṃ gurvīṃ tasya dānavahastinaḥ /
MPur, 153, 67.1 gajo gadānipātena sa tena parimūrchitaḥ /
MPur, 154, 443.1 pretādhipaḥ puro dvāre sagadaḥ samavartata /
MPur, 160, 11.1 gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām /
MPur, 160, 19.2 jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām //
MPur, 160, 20.1 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ /
MPur, 162, 31.1 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā /
MPur, 170, 5.2 vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau //
MPur, 172, 25.1 śakticitrabalodagraṃ śaṅkhacakragadādharam /
MPur, 173, 5.2 gadāparighasampūrṇaṃ mūrtimantamivārṇavam //
MPur, 173, 14.1 virocanastu saṃkruddho gadāpāṇiravasthitaḥ /
MPur, 173, 28.1 te gadāparighairugraiḥ śilāmusalapāṇayaḥ /
MPur, 174, 17.1 rājarājeśvaraḥ śrīmāngadāpāṇiradṛśyata /
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //
Suśrutasaṃhitā
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 8, 28.1 avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama /
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 12, 45.1 śaṅkhacakragadāśārṅgavarāsidharam acyutam /
ViPur, 1, 22, 67.2 pradhānaṃ buddhir apyāste gadārūpeṇa mādhave //
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 3, 10.2 jñāto 'si devadeveśa śaṅkhacakragadādharam /
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
ViPur, 5, 30, 52.1 tataḥ parighanistriṃśagadāśūlavarāyudhāḥ /
ViPur, 5, 30, 58.1 yamena prahitaṃ daṇḍaṃ gadāvikṣepakhaṇḍitam /
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 34, 19.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 50.1 nārāyaṇa jagannātha śaṅkhacakragadādhara /
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Abhidhānacintāmaṇi
AbhCint, 2, 133.1 yadunātho gadāśārṅgacakraśrīvatsaśaṅkhabhṛt /
AbhCint, 2, 136.2 gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 15.1 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ /
BhāgPur, 1, 12, 9.2 kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam //
BhāgPur, 1, 12, 10.1 paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ //
BhāgPur, 1, 12, 11.1 astratejaḥ svagadayā nīhāram iva gopatiḥ /
BhāgPur, 2, 2, 8.2 caturbhujaṃ kañjarathāṅgaśaṅkhagadādharaṃ dhāraṇayā smaranti //
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 13, 32.2 tatrāpi daityaṃ gadayāpatantaṃ sunābhasaṃdīpitatīvramanyuḥ //
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 3, 17, 20.2 gadāpāṇir divaṃ yāto yuyutsur mṛgayan raṇam //
BhāgPur, 3, 17, 21.2 vaijayantyā srajā juṣṭam aṃsanyastamahāgadam //
BhāgPur, 3, 17, 26.2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ //
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
BhāgPur, 3, 18, 14.2 āsādya tarasā daityo gadayā nyahanaddharim //
BhāgPur, 3, 18, 15.1 bhagavāṃs tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi /
BhāgPur, 3, 18, 16.1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
BhāgPur, 3, 18, 17.1 tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ /
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 18, 18.1 evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca /
BhāgPur, 3, 18, 19.1 tayoḥ spṛdhos tigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ /
BhāgPur, 3, 19, 2.2 jaghānotpatya gadayā hanāv asuram akṣajaḥ //
BhāgPur, 3, 19, 3.1 sā hatā tena gadayā vihatā bhagavatkarāt /
BhāgPur, 3, 19, 5.1 gadāyām apaviddhāyāṃ hāhākāre vinirgate /
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 3, 21, 10.1 kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam /
BhāgPur, 3, 28, 13.2 nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam //
BhāgPur, 4, 6, 1.3 śūlapaṭṭiśanistriṃśagadāparighamudgaraiḥ //
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 8, 47.2 śaṅkhacakragadāpadmair abhivyaktacaturbhujam //
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 24, 48.2 śaṅkhacakragadāpadmamālāmaṇyuttamarddhimat //
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 10, 3, 30.2 śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam //
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
BhāgPur, 11, 11, 45.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
BhāgPur, 11, 14, 40.1 śaṅkhacakragadāpadmavanamālāvibhūṣitam /
Bhāratamañjarī
BhāMañj, 1, 655.2 gadāhastau viviśaturbhīmasenasuyodhanau //
BhāMañj, 1, 822.1 tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā /
BhāMañj, 1, 1217.1 tataḥ samudyatagadau samare yuddhadurmadau /
BhāMañj, 1, 1293.2 akrūre krūratāṃ yāte samudyatagade gade //
BhāMañj, 5, 203.1 gadānibhinnamattebhakumbhakūṭasamudgate /
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 6, 211.1 tasya śalyo 'tha gadayā vidārya dalaśo ratham /
BhāMañj, 6, 300.2 bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat //
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 339.1 bhīmasenagadāghātaniṣpiṣṭavapuṣāṃ raṇe /
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 23.2 gadayā vīravārinyā bhīmaśca tamavārayat //
BhāMañj, 7, 24.2 nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata //
BhāMañj, 7, 25.2 abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ //
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 211.2 nṛpānbrahmavasātīyāngadayāpātayaddaśa //
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 7, 216.2 dauḥśāsanistamutthāya gadayā mūrdhnyatāḍayat //
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 581.2 gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ //
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 7, 661.1 tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
BhāMañj, 7, 661.1 tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
BhāMañj, 7, 723.1 aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram /
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 21.1 ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām /
BhāMañj, 9, 22.2 ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ //
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
BhāMañj, 10, 23.1 kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ /
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 10, 70.2 akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 10, 79.2 eṣa lokabhayaṃ bhīme vidhāya gadayā śramam //
BhāMañj, 10, 81.2 gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat //
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 11, 51.2 gadāhastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam //
BhāMañj, 11, 61.1 vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam /
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
BhāMañj, 18, 30.2 nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam //
Garuḍapurāṇa
GarPur, 1, 11, 24.1 dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
GarPur, 1, 11, 38.2 ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam //
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 16, 1.2 punardhyānaṃ samācakṣva śaṅkhacakragadādhara /
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 30, 9.11 oṃ gadāyai namaḥ /
GarPur, 1, 31, 22.44 oṃ gadāyai huṃ phaṭ namaḥ /
GarPur, 1, 32, 1.2 pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara /
GarPur, 1, 32, 18.21 oṃ gadāyai namaḥ /
GarPur, 1, 33, 1.2 sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
GarPur, 1, 33, 5.1 śaṅkhacakragadāpadmadharaṃ saumyaṃ kirīṭinam /
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 34, 42.2 pūjayetpūrvato rudra śaṅkhacakragadādharam //
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 34, 55.2 hṛtpadme vimale rudra śaṅkhacakragadādharam //
GarPur, 1, 38, 12.1 asikheṭānvitau hastau gadādaṇḍayutau parau /
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 44, 12.1 hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān /
GarPur, 1, 45, 2.1 śaṅkhacakragadāpadmī gadādharaḥ /
GarPur, 1, 45, 2.1 śaṅkhacakragadāpadmī gadādharaḥ /
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 4.2 saśaṅkhābjagadācakra //
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 6.2 'bjagadāśaṅkhine cakriṇe namaḥ //
GarPur, 1, 45, 7.1 sābjacakragadāśaṅkha /
GarPur, 1, 45, 7.2 śaṅkhacakragadāpadmin manonamaḥ //
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 45, 9.1 suśaṅkhasugadābjāridhṛte /
GarPur, 1, 45, 9.2 namo gadāśaṅkhābjārīvidhāriṇe //
GarPur, 1, 45, 10.1 sābjaśaṅkhagadācakra /
GarPur, 1, 45, 10.2 namo gadāśaṅkhāripadmine //
GarPur, 1, 45, 11.1 padmagadāśaṅkhāridhāriṇe /
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 45, 13.2 sagadābjāriśaṅkhāya namaḥ //
GarPur, 1, 45, 27.2 ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ //
GarPur, 1, 47, 31.2 vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca //
GarPur, 1, 82, 5.2 viṣṇumāyāvimūḍho 'sau gadayā viṣṇunā hataḥ //
GarPur, 1, 87, 45.3 baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati //
GarPur, 1, 92, 1.2 viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 131, 14.1 nārāyaṇaṃ caturbāhuṃ śaṅkhacakragadādharam /
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
GarPur, 1, 145, 33.1 atha bhīmena vīreṇa gadayā vinipātitaḥ /
GarPur, 1, 146, 2.2 yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ //
GarPur, 1, 149, 21.1 kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
GarPur, 1, 157, 7.2 tathādagdhagadābhāsaṃ picchilaṃ parikartayan //
Kathāsaritsāgara
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 4, 152.2 gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 9.1 arcite sarvadeveśe śaṅkhacakragadādhare /
KAM, 1, 29.1 ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam /
Rasaratnasamuccaya
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
Rasaratnākara
RRĀ, Ras.kh., 8, 105.2 muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram //
Rasārṇava
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
Ānandakanda
ĀK, 1, 2, 48.2 ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari //
ĀK, 1, 12, 121.1 gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 1, 21, 60.2 phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam //
ĀK, 2, 5, 76.1 jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
Dhanurveda
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 95.1 gadayā tāḍayāmāsa pāṣāṇaṃ mārgam ātanot /
GokPurS, 10, 95.2 tadā bhīmagadātīrtham iti khyātam abhūn nṛpa //
Haribhaktivilāsa
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 3, 264.2 devadeva jagannātha śaṅkhacakragadādhara /
HBhVil, 4, 109.1 śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 258.1 vāme bhuje gadā yasya likhitā dṛśyate kalau /
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 270.1 savye kare gadādhastād rathāṅgaṃ tiṣṭhate yadi /
HBhVil, 4, 277.2 śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam //
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 300.3 matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā //
HBhVil, 4, 306.1 gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ /
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
HBhVil, 5, 277.3 vāsudevo gadāśaṅkhacakrapadmadharo mataḥ /
HBhVil, 5, 277.4 padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ //
HBhVil, 5, 278.1 śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā /
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 280.1 saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ /
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 283.1 cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate /
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 285.2 padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ //
HBhVil, 5, 286.1 aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ /
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 287.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā //
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 34.2 sasmāra sa ca deveśaṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 24.1 śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu /
SkPur (Rkh), Revākhaṇḍa, 36, 8.2 saṃsevya paramaṃ devaṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 47, 19.1 śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /
SkPur (Rkh), Revākhaṇḍa, 85, 60.1 śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam /
SkPur (Rkh), Revākhaṇḍa, 90, 30.1 jaya śaṅkhagadāpāṇe jaya cakradhara prabho /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 52.3 dadṛśe keśavaṃ pārtha śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 90, 62.1 khaḍgenātāḍayaddaityo gadāpāṇiṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 103, 52.1 caturbhujo mahādevi śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 178.2 kaṃsāsuranihantāraṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 35.1 halenākṛṣya sahasā gadāpātairapātayat /
SkPur (Rkh), Revākhaṇḍa, 157, 13.2 śaṅkhacakragadāpāṇiḥ praṇipātena tuṣyati //
SkPur (Rkh), Revākhaṇḍa, 186, 9.2 śaṅkhacakragadāpāṇer vahato 'pi jagattrayam //
SkPur (Rkh), Revākhaṇḍa, 194, 10.2 tata indrādayo devāḥ śaṅkhacakragadādharāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 21.2 nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.1 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.2 yamasya ca yathā daṇḍaṃ kuberasya gadā yathā //