Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rasārṇava
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 17, 24.8 gadā kṣiptā balavatā māgadhena girivrajāt /
MBh, 2, 17, 24.10 ekonayojanaśate sā papāta gadā śubhā /
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 5, 57, 13.1 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ /
MBh, 6, 49, 19.1 sā gadā vegavanmuktā prāyād droṇajighāṃsayā /
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 14, 17.1 tāḍitā bhīmasenena śalyasya mahatī gadā /
MBh, 7, 14, 18.1 tathaiva bhīmasenasya dviṣatābhihatā gadā /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 14, 20.1 tathaiva bhīmasenena dviṣate preṣitā gadā /
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 101, 32.1 sā papāta gadā bhūmau bhāradvājena sāditā /
MBh, 7, 131, 49.1 gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā /
MBh, 7, 141, 54.2 sārathiṃ ca gadā gurvī mamarda bharatarṣabha //
MBh, 7, 150, 47.1 ghaṭotkacena kruddhena gadā hemāṅgadā tadā /
MBh, 7, 152, 28.2 gadayā tāḍayāmāsa sā gadā bhīmam āvrajat //
MBh, 7, 156, 11.1 astravegapratihatā sā gadā prāpatad bhuvi /
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 11, 12.1 tāḍitā madrarājena bhīmasya gadayā gadā /
MBh, 9, 11, 13.1 tathā bhīmena śalyasya tāḍitā gadayā gadā /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 32, 17.1 adhyardhena guṇeneyaṃ gadā gurutarī mama /
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 9, 56, 44.1 sā tu moghā gadā rājan patantī bhīmacoditā /
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 14, 83, 21.1 sā gadā śakalībhūtā viśīrṇamaṇibandhanā /
Rāmāyaṇa
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Utt, 32, 55.1 arjunasya gadā sā tu pātyamānāhitorasi /
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 32, 59.1 tato 'rjunena kruddhena sarvaprāṇena sā gadā /
Rām, Utt, 32, 60.1 varadānakṛtatrāṇe sā gadā rāvaṇorasi /
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Amarakośa
AKośa, 1, 33.2 kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ //
Kūrmapurāṇa
KūPur, 1, 21, 58.1 samprāpya sā gadāsyoro videhasya śilopamam /
Liṅgapurāṇa
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
Matsyapurāṇa
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
Viṣṇupurāṇa
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
Abhidhānacintāmaṇi
AbhCint, 2, 136.2 gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 47, 31.2 vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca //
Rasārṇava
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
Haribhaktivilāsa
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 4, 258.1 vāme bhuje gadā yasya likhitā dṛśyate kalau /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
Uḍḍāmareśvaratantra
UḍḍT, 1, 21.2 yamasya ca yathā daṇḍaṃ kuberasya gadā yathā //