Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
BCar, 13, 37.1 kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra /
BCar, 13, 48.1 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
Mahābhārata
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 216, 25.1 varuṇaśca dadau tasmai gadām aśaniniḥsvanām /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 66, 13.1 gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ /
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 17, 19.1 sa vegavati kaunteya sāmbo vegavatīṃ gadām /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 157, 31.1 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ /
MBh, 3, 157, 57.1 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām /
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 157, 59.1 pratyahanyanta te sarve gadām āsādya sāyakāḥ /
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 64.1 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām /
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 234, 20.2 citraseno gadāṃ gṛhya savyasācinam ādravat //
MBh, 3, 234, 21.2 gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā //
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 255, 4.1 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām /
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 52, 24.2 gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām //
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 50, 8.1 śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām /
MBh, 5, 50, 24.1 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām /
MBh, 5, 50, 29.1 gadāṃ bhrāmayatastasya bhindato hastimastakān /
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, 19, 32.1 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 49, 20.1 lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām /
MBh, 6, 49, 20.2 vyaṃsayitvā gadāṃ tāṃ ca preṣayāmāsa pārṣate //
MBh, 6, 50, 21.2 śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām //
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 55.1 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ /
MBh, 6, 58, 57.2 apaśyāma mahārāja raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 59, 16.3 dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 17.1 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 80, 25.1 cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām /
MBh, 6, 80, 26.1 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām /
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 90, 21.2 samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 6, 112, 47.2 droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe //
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 14, 5.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 48, 9.1 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 67, 43.2 abhyadravad raṇe pārthaṃ gadām udyamya vīryavān //
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 62.1 tato 'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 81, 36.2 gadāṃ cikṣepa sahasā dharmaputrāya māriṣa //
MBh, 7, 81, 37.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 93, 15.2 gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat //
MBh, 7, 101, 30.2 gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati //
MBh, 7, 101, 33.1 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ /
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 105, 32.2 gadām ādāya te putraḥ pāñcālyāvabhyadhāvata //
MBh, 7, 109, 10.1 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām /
MBh, 7, 111, 9.2 gadāṃ gṛhītvā samare bhīmasenāya cākṣipat //
MBh, 7, 111, 10.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ /
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 152, 27.2 gadāṃ cikṣepa vegena vajrapātopamāṃ tadā //
MBh, 7, 152, 28.1 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ /
MBh, 7, 152, 40.2 tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha //
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 152, 42.2 bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat //
MBh, 7, 153, 13.2 cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām //
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 10.1 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ /
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 133.2 uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat //
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 7, 169, 41.1 tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 18, 13.2 gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa //
MBh, 8, 20, 28.1 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ /
MBh, 8, 20, 32.1 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām /
MBh, 8, 23, 27.3 gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām //
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 59, 25.1 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat /
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 11, 3.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 9, 12, 20.2 nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām /
MBh, 9, 12, 23.2 gadāṃ ca sahadevena śaraughaiḥ samavārayat //
MBh, 9, 18, 46.1 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām /
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 19, 23.2 gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī //
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 31, 35.1 saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān /
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 31, 37.2 gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ //
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 32, 47.2 himavacchikharākārāṃ pragṛhya mahatīṃ gadām //
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 55, 3.2 gadām ādāya vegena padātiḥ prasthito raṇam //
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 56, 11.2 dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām //
MBh, 9, 56, 12.1 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge /
MBh, 9, 56, 13.2 gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 24.2 dadṛśuste mahārāja bhīmasenasya tāṃ gadām //
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 25.2 samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ //
MBh, 9, 56, 29.1 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ /
MBh, 9, 56, 35.2 abhikruddhasya kruddhastu tāḍayāmāsa tāṃ gadām //
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 57, 33.2 avākṣipad gadāṃ tasmai vegena mahatā balī //
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 58, 12.1 punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 8, 34.2 gadām udyamya vegena hṛdi drauṇim atāḍayat //
MBh, 10, 9, 11.2 gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi //
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
MBh, 14, 83, 20.1 tasyāpatata evāśu gadāṃ hemapariṣkṛtām /
Rāmāyaṇa
Rām, Ār, 28, 25.1 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ /
Rām, Ār, 28, 27.1 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Yu, 42, 27.1 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt /
Rām, Yu, 42, 32.1 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān /
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 57, 31.1 mahāpārśvo mahātejā gadām ādāya vīryavān /
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 85, 14.2 gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ //
Rām, Yu, 85, 16.1 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ /
Rām, Yu, 85, 18.1 taṃ samudyamya cikṣepa so 'pyanyāṃ vyākṣipad gadām /
Rām, Utt, 7, 33.1 virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ /
Rām, Utt, 14, 12.1 sa durātmā samudyamya kāladaṇḍopamāṃ gadām /
Rām, Utt, 15, 7.1 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ /
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 27, 38.2 gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā //
Rām, Utt, 32, 39.1 sa tūrṇataram ādāya varahemāṅgado gadām /
Rām, Utt, 32, 40.1 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām /
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
Kūrmapurāṇa
KūPur, 1, 21, 57.1 tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
Liṅgapurāṇa
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 102, 34.1 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 27, 74.2 gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ //
Matsyapurāṇa
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 15.1 tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ /
MPur, 150, 16.2 sa gadāṃ viyati prāpya rarāsāmbudharo yathā //
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 69.1 padātiratha vitteśo gadāmādāya bhairavīm /
MPur, 150, 237.2 tamākampitamālakṣya gadāṃ jagrāha keśavaḥ //
MPur, 151, 17.1 chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām /
MPur, 152, 14.1 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 153, 66.1 dhaneśo'pi gadāṃ gurvīṃ tasya dānavahastinaḥ /
MPur, 160, 11.1 gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām /
MPur, 160, 19.2 jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām //
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 10.1 paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ //
BhāgPur, 3, 18, 16.1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
Bhāratamañjarī
BhāMañj, 1, 822.1 tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā /
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 464.2 gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt //
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 7, 661.1 tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
BhāMañj, 9, 21.1 ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām /
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 10, 70.2 akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
BhāMañj, 10, 81.2 gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat //
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 25.1 utsaṅge māmivādāya ratnāṃśukavatīṃ gadām /
Garuḍapurāṇa
GarPur, 1, 11, 24.1 dvāryuttare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
Ānandakanda
ĀK, 1, 2, 48.2 ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari //
ĀK, 1, 21, 60.2 phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam //
Dhanurveda
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
Haribhaktivilāsa
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 5, 277.4 padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ //
HBhVil, 5, 278.1 śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā /
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 285.2 padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ //
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 287.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā //
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 19.1 śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ /