Occurrences

Gopathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mahācīnatantra
Mukundamālā
Mṛgendratantra
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
Buddhacarita
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
BCar, 8, 31.1 tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam /
Carakasaṃhitā
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Mahābhārata
MBh, 1, 43, 31.1 bāṣpagadgadayā vācā mukhena pariśuṣyatā /
MBh, 1, 67, 14.7 īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite /
MBh, 1, 67, 23.20 sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 2, 16, 25.2 putradarśananairāśyād bāṣpagadgadayā girā //
MBh, 3, 150, 3.2 bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā //
MBh, 3, 163, 2.2 harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt //
MBh, 3, 236, 15.2 uvācāvākśirā rājan bāṣpagadgadayā girā //
MBh, 3, 238, 27.3 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 4, 8, 10.2 raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī //
MBh, 5, 80, 42.2 ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam //
MBh, 5, 88, 4.2 bāṣpagadgadapūrṇena mukhena pariśuṣyatā //
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 85, 40.1 bāṣpagadgadayā vācā muhyamāno muhur muhuḥ /
MBh, 8, 45, 73.2 harṣagadgadayā vācā prītaḥ prāha paraṃtapau //
MBh, 11, 18, 14.1 haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ /
MBh, 12, 112, 71.2 babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā //
MBh, 13, 14, 178.1 abruvaṃ ca tadā devaṃ harṣagadgadayā girā /
MBh, 14, 65, 14.2 provāca rājaśārdūla bāṣpagadgadayā girā //
Rāmāyaṇa
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Su, 1, 124.1 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 37, 6.2 bāṣpagadgadayā vācā maithilī vākyam abravīt //
Rām, Su, 38, 20.3 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā //
Rām, Yu, 20, 4.2 roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ //
Rām, Yu, 21, 20.2 gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ //
Rām, Yu, 21, 21.1 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ /
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Yu, 104, 4.2 śanair gadgadayā vācā bhartāram idam abravīt //
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Rām, Utt, 10, 15.2 praṇamya śirasā devaṃ harṣagadgadayā girā //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 46, 3.2 uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ //
Saundarānanda
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amaruśataka
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā //
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 74.2 viṣādagadgadagiraḥ pramṛjyāśru babhāṣire //
BKŚS, 3, 108.2 prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram //
BKŚS, 9, 74.2 viniśvasya ca tenoktaṃ dainyagadgadayā girā //
BKŚS, 12, 11.1 kaliṅgasenayā tv atra śokagadgadayoditam /
BKŚS, 18, 539.2 pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata //
BKŚS, 19, 155.2 toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ //
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 8, 2.0 sa ca trāsagadgadamagadat mahābhāga kliṣṭasya me kriyatāmārya sāhāyyakam //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Harṣacarita
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kirātārjunīya
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kāmasūtra
KāSū, 5, 3, 13.3 savepathugadgadaṃ vadati /
Liṅgapurāṇa
LiPur, 1, 41, 58.1 kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā /
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 93, 23.2 harṣagadgadayā vācā provācedaṃ maheśvaram //
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 107, 61.2 tuṣṭāva ca mahādevaṃ harṣagadgadayā girā //
LiPur, 2, 27, 6.2 harṣagadgadayā vācā provāca ca nanāma ca //
LiPur, 2, 47, 4.1 apṛcchansūtamanaghaṃ harṣagadgadayā girā /
Matsyapurāṇa
MPur, 20, 29.2 pañcabāṇābhitaptāṅgaḥ sagadgadam uvāca ha //
MPur, 154, 292.2 uvāca vācā śailendraḥ snehagadgadavarṇayā //
MPur, 155, 26.1 viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Nid., 1, 85.2 narān karotyakriyakān mūkaminmiṇagadgadān //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Tantrākhyāyikā
TAkhy, 2, 178.1 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Viṣṇupurāṇa
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
Śatakatraya
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 1, 15, 4.2 nṛpam agrajam ityāha bāṣpagadgadayā girā //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 4, 9, 46.2 pariṣvajyāha jīveti bāṣpagadgadayā girā //
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
Bhāratamañjarī
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 460.2 nirdahyamānā gāṅgeyamavadadbāṣpagadgadā //
BhāMañj, 1, 752.2 ityaśrugadgadagiro niśi paurāḥ pracukruśuḥ //
BhāMañj, 6, 135.2 uvāca kampitamanāḥ praṇato gadgadasvanaḥ //
BhāMañj, 7, 252.1 āśvāsitā keśavena subhadrā bāṣpagadgadam /
BhāMañj, 11, 45.1 śastreṇa chinddhi māṃ tūrṇaṃ mā padeneti gadgadam /
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
Garuḍapurāṇa
GarPur, 1, 107, 28.2 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca //
Gītagovinda
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
Kathāsaritsāgara
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
Mahācīnatantra
Mahācīnatantra, 7, 19.1 tuṣṭāva vividhaiḥ stotrair bhaktigadgadabhāṣitaiḥ /
Mukundamālā
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
Rasārṇava
RArṇ, 18, 210.1 jaḍagadgadamūko'pi gatihīnastathaiva ca /
Skandapurāṇa
SkPur, 20, 9.2 harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
Ānandakanda
ĀK, 1, 11, 3.2 atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām //
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 15, 488.2 pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt //
Āryāsaptaśatī
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Śukasaptati
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śyainikaśāstra
Śyainikaśāstra, 6, 52.1 yathāvakāśaromāñcaharṣāśrustambhagadgadaiḥ /
Śāktavijñāna
ŚāktaVij, 1, 24.1 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 27.1 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 32, 18.1 etacchrutvā mahādevo harṣagadgadayā girā /
SkPur (Rkh), Revākhaṇḍa, 159, 12.1 gadgado 'nṛtavādī syānmūkaścaiva gavānṛte /
Sātvatatantra
SātT, 9, 22.2 netrair nirjharavāripūram iva me gātre ca harṣas tato vāṇyāṃ gadgadatāṃ vilokya bhagavān mām āha bhaktapriyaḥ //