Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 1, 152, 6.1 tato bhīmastam ādāya gatāsuṃ puruṣādakam /
MBh, 1, 219, 31.1 te vibhinnaśirodehāścakravegād gatāsavaḥ /
MBh, 2, 62, 20.2 śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ //
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 167, 10.1 gatāsavastathā cānye pragṛhītaśarāsanāḥ /
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 271, 18.2 gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt //
MBh, 3, 275, 16.2 gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ //
MBh, 4, 21, 66.2 gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 58, 49.1 bhīmasenasya mārgeṣu gatāsūn parvatopamān /
MBh, 6, 67, 35.1 satomaramahāmātrair nipatadbhir gatāsubhiḥ /
MBh, 6, 81, 3.2 vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ //
MBh, 6, 85, 31.2 nirjihvaiśca śvasadbhiśca kūjadbhiśca gatāsubhiḥ /
MBh, 6, 86, 42.2 apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 29, 39.2 pṛthag ekaśarārugṇā nipetuste gatāsavaḥ //
MBh, 7, 66, 16.2 manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ //
MBh, 7, 107, 38.1 patadbhiḥ patitaiścānyair gatāsubhir anekaśaḥ /
MBh, 7, 109, 23.1 taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam /
MBh, 7, 110, 36.1 prāpatan syandanebhyaste sārdhaṃ sūtair gatāsavaḥ /
MBh, 7, 114, 18.1 hastyaśvanaradehāṃśca gatāsūn prekṣya sarvataḥ /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 165, 59.2 tāvakā nihate droṇe gatāsava ivābhavan //
MBh, 8, 14, 38.2 gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ //
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 40, 71.1 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ /
MBh, 8, 40, 72.2 akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ //
MBh, 8, 44, 47.2 bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat //
MBh, 8, 58, 12.2 viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ /
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 68, 15.2 tair vihvaladbhiś ca gatāsubhiś ca pradhvastayantrāyudhavarmayodhaiḥ //
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 9, 22, 50.3 aśvaiśca vyapakṛṣyanta bahavo 'tra gatāsavaḥ //
MBh, 9, 22, 69.1 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ /
MBh, 9, 26, 44.1 sa gatāsur mahārāja papāta dharaṇītale /
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 11, 19, 21.2 agnineva giriḥ śveto gatāsur api duḥsahaḥ //
MBh, 12, 31, 36.1 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam /
MBh, 12, 202, 24.2 petur gatāsavaścaiva viṣṇutejovimohitāḥ //
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 4.2 mṛtā iti ca śabdo 'yaṃ vartatyeṣu gatāsuṣu //
MBh, 12, 290, 41.1 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān /
MBh, 13, 84, 31.2 gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 112, 104.2 sa gatāsur narastādṛṅmatsyayonau prajāyate //
MBh, 15, 6, 21.2 gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat //
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //