Occurrences

Atharvaveda (Śaunaka)
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
Rāmāyaṇa
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 129.2 gatāsor bandhumitrāṇāṃ na cecchet taṃ cikitsitum //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
Kathāsaritsāgara
KSS, 1, 4, 99.2 gatāsorasya bhūpasya śarīraṃ praviśāmyaham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //