Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Ṛgveda
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Carakasaṃhitā
Ca, Indr., 4, 20.2 na śṛṇoti gatāsuṃ taṃ buddhimān parivarjayet //
Mahābhārata
MBh, 1, 152, 6.1 tato bhīmastam ādāya gatāsuṃ puruṣādakam /
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 271, 18.2 gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt //
MBh, 4, 21, 66.2 gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam //
MBh, 7, 109, 23.1 taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam /
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 12, 31, 36.1 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
Rāmāyaṇa
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 1.1 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram /
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Suśrutasaṃhitā
Su, Sū., 30, 12.2 yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
Bhāratamañjarī
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /