Occurrences

Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Śukasaptati
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 89, 9.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ //
Buddhacarita
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 7, 21.2 te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ //
Lalitavistara
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
Mahābhārata
MBh, 1, 66, 7.10 menakā gantukāmā vai śuśrāva jalanisvanam /
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 117, 20.8 svargalokaṃ gantukāmaṃ tāpasā vinivārya tam /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 12, 228, 12.2 akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam //
Rāmāyaṇa
Rām, Ay, 16, 59.1 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām /
Bodhicaryāvatāra
BoCA, 1, 16.1 gantukāmasya gantuśca yathā bhedaḥ pratīyate /
Divyāvadāna
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 19, 83.1 gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Matsyapurāṇa
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
Śukasaptati
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Caurapañcaśikā
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /