Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //