Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Atharvaveda (Paippalāda)
AVP, 1, 68, 1.1 yathā naḍaṃ kaśipune striyo bhindanty aśmanā /
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 6, 138, 5.1 yathā naḍam kaśipune striyo bhindanty aśmanā /
AVŚ, 9, 6, 10.1 yat kaśipūpabarhaṇam āharanti paridhaya eva te //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
Kauśikasūtra
KauśS, 3, 7, 28.0 paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 4.0 hotādhvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau //
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
Vaitānasūtra
VaitS, 3, 1, 14.1 dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam //
VaitS, 7, 1, 22.1 kaśipūpabarhaṇaṃ brahmaṇaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
Āpastambaśrautasūtra
ĀpŚS, 18, 19, 11.1 hiraṇyakaśipāv āsīno hotā śaṃsati //
ĀpŚS, 18, 19, 14.1 apavṛtte śaunaḥśepe hiraṇyakaśipu hotre dadāti /
ĀpŚS, 20, 6, 7.1 dakṣiṇenāhavanīyaṃ hotā hiraṇyakaśipāv upaviśati pāriplavaṃ bhauvanyavaṃ cācikhyāsan //
ĀpŚS, 20, 6, 8.1 taṃ dakṣiṇena hiraṇyakaśipvor brahmā yajamānaś ca //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //