Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Rājamārtaṇḍa
Tantrāloka
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 50.2 kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ //
AHS, Utt., 36, 26.2 caturthe garimā mūrdhno manyāstambhaśca pañcame //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Liṅgapurāṇa
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 21.2 śapyamāne garimaṇi yo 'hasad darśayan dataḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 3.0 garimā gurutvaprāptiḥ //
Tantrāloka
TĀ, 9, 3.2 dhṛtikāṭhinyagarimādyavabhāsāddharātmatā //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.2 aṇimā mahimā caiva laghimā garimā tathā /
Āryāsaptaśatī
Āsapt, 2, 118.2 ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 404.2 saiva suvarṇadaśā te śaṅke garimoparodhena //
Āsapt, 2, 412.2 puruṣasya ca kanakasya ca yukto garimā sarāgasya //
Āsapt, 2, 480.2 prathayati pṛghuguṇaneyā taruṇī taraṇir iva garimāṇam //
Āsapt, 2, 673.2 madhuno laghupuruṣasya ca garimā laghimā ca bhedāya //
Haṃsadūta
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 2.2 aṇimā mahimā cātha laghimā garimā tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 20.1 garimā gāṇyate tāvattapodānavratādiṣu /