Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 60.1 rājñastasyaikadā caikā rājñī garbhamadhārayat /
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 6, 29.1 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 1, 7, 83.1 tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 3, 6, 87.1 tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavairgaṇaiḥ /
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 4, 2, 202.2 prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam //
KSS, 4, 2, 258.2 mumude vāsavadattā garbhabharodāradohadinī //
KSS, 4, 3, 2.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 4, 3, 53.2 atṛptasya lasadgarbhadevīvaktrendudarśane //
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
KSS, 5, 2, 52.2 anubhūtāparāścaryagarbhavāso viniryayau //
KSS, 5, 3, 166.1 aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 187.2 tatraikā bindurekhā sā bhāryā garbham adhārayat //
KSS, 5, 3, 188.1 aṣṭame garbhamāse ca tasyāḥ svairam upetya tam /
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 190.1 tad gatvā garbham etasyā vipāṭyodaram āhara /
KSS, 5, 3, 193.2 bindumatyā niyuktastvaṃ garbhasyotpāṭane mama //
KSS, 5, 3, 218.1 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
KSS, 5, 3, 223.2 ādiṣṭaṃ jālapādena tava madgarbhapāṭanam //
KSS, 5, 3, 224.1 tad garbham etam ākarṣa pāṭayitvā mamodaram /
KSS, 5, 3, 225.2 tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā //
KSS, 5, 3, 229.1 devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
KSS, 5, 3, 230.1 upānayacca taṃ garbhaṃ tasmai siddhipradāyinam /
KSS, 5, 3, 231.1 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
KSS, 5, 3, 257.2 bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya //
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
KSS, 5, 3, 260.2 garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 1.1 tataḥ kaliṅgadattasya rājño garbhabharālasā /
KSS, 6, 2, 68.2 jāte ca garbhe muktvā taṃ gacchāmastatkṣaṇaṃ vayam //