Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasakāmadhenu
Rasataraṅgiṇī

Buddhacarita
BCar, 5, 44.1 kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham /
Carakasaṃhitā
Ca, Cik., 2, 3, 18.1 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet /
Mahābhārata
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 30, 14.1 dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat /
Daśakumāracarita
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
Liṅgapurāṇa
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
Bhāratamañjarī
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
Rasakāmadhenu
RKDh, 1, 1, 151.1 mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /
RKDh, 1, 1, 162.1 nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /
RKDh, 1, 5, 21.3 viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham /
Rasataraṅgiṇī
RTar, 4, 22.1 mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /