Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 35.2 tāvad rāmāyaṇakathā lokeṣu pracariṣyati //
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 22, 19.1 satkāraṃ samanuprāpya kathābhir abhirañjayan /
Rām, Bā, 33, 14.1 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama /
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 38, 1.1 viśvāmitravacaḥ śrutvā kathānte raghunandana /
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 13, 23.2 sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ //
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Rām, Ay, 15, 9.1 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 58, 4.1 tannimittābhir āsīnau kathābhir aparikramau /
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 108, 3.2 anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ //
Rām, Ay, 108, 10.2 rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ //
Rām, Ay, 110, 22.2 vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām //
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ay, 110, 24.1 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili /
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 16, 3.3 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ //
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 33, 1.1 tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt /
Rām, Su, 33, 31.2 parasparakṛtāśvāsau kathayā pūrvavṛttayā //
Rām, Su, 46, 53.2 iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ //
Rām, Yu, 20, 3.2 bhartsayāmāsa tau vīrau kathānte śukasāraṇau //
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 42, 1.2 kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ //
Rām, Utt, 42, 3.1 ete kathā bahuvidhāḥ parihāsasamanvitāḥ /
Rām, Utt, 42, 4.1 tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata /
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 44, 2.2 paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā //
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 71, 1.2 asyām evāparaṃ vākyaṃ kathāyām upacakrame //
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 93, 15.1 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām /
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /