Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 85.2 iti mṛgavāyasaśṛgālakathā /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 1, 116.2 kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam //
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 24.12 deva vartakakathām api kathayāmi /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //