Occurrences

Aitareya-Āraṇyaka
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śivasūtra
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Chāndogyopaniṣad
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 2.2 etena kathāṃ vadiṣyāma iti //
Jaiminīyabrāhmaṇa
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
Arthaśāstra
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 15, 3.1 taduddeśaḥ saṃvṛtaḥ kathānām aniḥśrāvī pakṣibhir apyanālokyaḥ syāt /
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 4, 8, 15.1 tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet //
Avadānaśataka
AvŚat, 9, 2.4 tatas tayoḥ parasparaṃ kathāsāṃkathyaviniścaye vartamāne pūraṇopāsaka āha buddhāt pūraṇo viśiṣṭatara iti /
AvŚat, 11, 1.4 ekāntaniṣaṇṇāṃs tān nāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 11, 1.5 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
Aṣṭasāhasrikā
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 102.0 kathādibhyaṣ ṭhak //
Buddhacarita
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 5, 2.1 atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
Carakasaṃhitā
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 7, 22.2 bāṣpanigrahaṇāttatra svapno madyaṃ priyāḥ kathāḥ //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 25, 3.2 sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca, Sū., 26, 7.1 teṣāṃ tatropaviṣṭānām iyamarthavatī kathā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 8, 9.4 saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Lalitavistara
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 6, 55.6 niṣaṇṇāṃśca tān viditvā bodhisattvo dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 57.8 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 59.7 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 1, 4.6 citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ //
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 24.4 yasya prasādād vakṣyāmi nārāyaṇakathām imām /
MBh, 1, 1, 24.6 na tathā phaladaṃ sūte nārāyaṇakathā yathā /
MBh, 1, 2, 2.2 śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ /
MBh, 1, 2, 52.4 śvetasya vāsudevena citraṃ bahukathāśrayam /
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 2, 233.22 bhāratīyā kathā yatra vṛṣṇivaṃśaśca kīrtyate /
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 2, 233.36 devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 4, 3.2 paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam /
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 4, 4.2 manuṣyoragagandharvakathā veda ca sarvaśaḥ //
MBh, 1, 4, 8.3 tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ //
MBh, 1, 5, 2.1 purāṇe hi kathā divyā ādivaṃśāśca dhīmatām /
MBh, 1, 5, 3.2 kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava //
MBh, 1, 5, 6.2 nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam /
MBh, 1, 13, 5.2 śrotum icchāmyaśeṣeṇa kathām etāṃ manoramām /
MBh, 1, 14, 1.2 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ /
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 53, 28.2 yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me //
MBh, 1, 53, 30.1 yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 53, 33.2 tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām //
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 55, 3.7 pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate /
MBh, 1, 55, 3.26 pāṇḍavānāṃ kathā hyatra aṣṭādaśakaparvakam /
MBh, 1, 55, 3.30 praśrayāvanato rājā papraccha pūrvajāṃ kathām /
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 56, 31.22 pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca /
MBh, 1, 56, 32.17 ṛṣīṇāṃ ca kathāstāta iha gandharvarakṣasām /
MBh, 1, 57, 21.6 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ /
MBh, 1, 67, 14.23 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api /
MBh, 1, 72, 15.2 avirodhena dharmasya smartavyo 'smi kathāntare /
MBh, 1, 76, 11.3 vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ //
MBh, 1, 81, 9.2 hanta te kathayiṣyāmi yayāter uttarāṃ kathām /
MBh, 1, 82, 3.2 kathayitvā kathāstāta śakreṇa saha pauravaḥ /
MBh, 1, 82, 3.3 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 1, 111, 33.1 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati /
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 115, 28.12 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ /
MBh, 1, 131, 4.2 ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ //
MBh, 1, 143, 19.22 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam /
MBh, 1, 143, 19.22 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam /
MBh, 1, 153, 5.2 upāsāṃcakrire vipraṃ kathayānaṃ kathāstadā //
MBh, 1, 153, 7.1 sa tatrākathayad vipraḥ kathānte janamejaya /
MBh, 1, 153, 9.2 vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ //
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 176, 3.2 kathānte cābhyanujñātāḥ prayayur drupadakṣayam //
MBh, 1, 184, 11.1 te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ /
MBh, 1, 184, 12.1 teṣāṃ kathāstāḥ parikīrtyamānāḥ pāñcālarājasya sutastadānīm /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 210, 13.1 sa kathāḥ kathayann eva nidrayā janamejaya /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 212, 1.37 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.131 uvāca paramaprītastasyā bahu tathā kathāḥ /
MBh, 1, 212, 1.133 kathāparigato bhāvaḥ kanyāyāḥ samapadyata /
MBh, 1, 215, 11.15 kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm /
MBh, 2, 0, 1.4 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām /
MBh, 2, 0, 1.7 mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama /
MBh, 2, 4, 18.2 kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ //
MBh, 2, 9, 24.3 kathayantaḥ sumadhurāḥ kathāstatra samāsate /
MBh, 2, 11, 26.3 nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ /
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 2, 33, 7.1 kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ /
MBh, 2, 33, 12.1 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha /
MBh, 2, 46, 5.2 śṛṇu me vistareṇemāṃ kathāṃ bharatasattama /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 3, 2, 11.2 kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane //
MBh, 3, 12, 2.3 śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ //
MBh, 3, 28, 1.3 upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ //
MBh, 3, 34, 72.2 kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ //
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 39, 1.3 vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān //
MBh, 3, 39, 8.2 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ /
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 72, 4.1 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā /
MBh, 3, 93, 15.2 kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām //
MBh, 3, 98, 2.2 śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm /
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 124, 3.2 upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ //
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 157, 13.2 tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ //
MBh, 3, 180, 43.1 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ /
MBh, 3, 180, 46.2 mārkaṇḍeyasya vadatas tāṃ kathām anvamodata //
MBh, 3, 181, 1.3 kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ //
MBh, 3, 186, 11.2 tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām //
MBh, 3, 188, 31.2 tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ /
MBh, 3, 189, 31.1 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ /
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 204, 24.1 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan /
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 222, 2.2 kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām //
MBh, 3, 224, 1.3 kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ //
MBh, 3, 225, 4.1 tataḥ kadācit kuśalaḥ kathāsu vipro 'bhyagacchad bhuvi kauraveyān /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 266, 47.2 bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām //
MBh, 3, 266, 67.1 pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī /
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 4, 2, 24.3 strībhāvasamudācāro nṛttagītakathāśrayaiḥ //
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 4, 42, 27.2 kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 1, 9.1 kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ /
MBh, 5, 11, 11.1 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ /
MBh, 5, 33, 28.1 pravṛttavāk citrakatha ūhavān pratibhānavān /
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 5, 92, 3.1 kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ /
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 170, 3.2 śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ /
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 9.1 tataste kathayāmāsuḥ kathāstāstā manoramāḥ /
MBh, 5, 175, 10.1 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ /
MBh, 5, 176, 21.1 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam /
MBh, 6, 13, 1.2 uttareṣu tu kauravya dvīpeṣu śrūyate kathā /
MBh, 6, 62, 25.2 kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ //
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 7, 8, 39.1 muhyate me manastāta kathā tāvannivartyatām /
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 30, 9.1 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāścid dvijottamaḥ /
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 9, 1, 40.2 pralāpayuktā mahatī kathā nyastā paṭe yathā //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 47, 36.1 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā /
MBh, 9, 47, 37.1 anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ /
MBh, 9, 53, 14.3 upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ //
MBh, 11, 24, 19.1 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana /
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 112, 43.1 vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate /
MBh, 12, 120, 19.2 saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ /
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 137, 3.2 aviśvāsakathām etām upaśrutya pitāmaha //
MBh, 12, 141, 6.2 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm /
MBh, 12, 141, 8.1 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām /
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 221, 9.1 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 221, 50.1 sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ /
MBh, 12, 223, 13.1 bahuśrutaścaitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ /
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 326, 118.1 mucyed ārtastathā rogācchrutvemām āditaḥ kathām /
MBh, 12, 327, 4.2 tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā //
MBh, 12, 331, 4.1 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 7.2 na tathā phaladaṃ cāpi nārāyaṇakathā yathā //
MBh, 12, 331, 8.1 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām /
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 12, 331, 19.3 yasya prasādād vakṣyāmi nārāyaṇakathām imām //
MBh, 12, 334, 4.2 pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām //
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 12, 337, 14.1 kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ /
MBh, 12, 340, 4.1 api ca tvaṃ naravyāghra śrotum arhasi me kathām /
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 340, 11.2 kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu //
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 12, 353, 6.2 vasubhiś ca tadā rājan katheyaṃ kathitā mama //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 9, 13.2 kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm //
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 10, 22.1 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata /
MBh, 13, 10, 39.2 kathābhir anukūlābhī rājānam abhirāmayat //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 11.1 bhīṣmasteṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām /
MBh, 13, 27, 16.2 pāṇḍavāḥ saha bhīṣmeṇa kathāścakrustadāśrayāḥ //
MBh, 13, 27, 17.1 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 40, 55.2 upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat //
MBh, 13, 43, 17.2 mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare //
MBh, 13, 101, 7.1 tatra tau kathayāmāstāṃ kathā nānāvidhāśrayāḥ /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 112, 111.3 aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata //
MBh, 13, 119, 6.2 bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi //
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 14, 4, 1.3 dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha //
MBh, 14, 15, 6.1 tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva /
MBh, 14, 15, 6.2 kathāyoge kathāyoge kathayāmāsatustadā //
MBh, 14, 15, 6.2 kathāyoge kathāyoge kathayāmāsatustadā //
MBh, 14, 15, 8.1 madhurāstu kathāś citrāś citrārthapadaniścayāḥ /
MBh, 14, 15, 9.2 kathābhiḥ śamayāmāsa pārthaṃ śaurir janārdanaḥ //
MBh, 14, 15, 11.1 tataḥ kathānte govindo guḍākeśam uvāca ha /
MBh, 14, 16, 1.3 keśavārjunayoḥ kā nu kathā samabhavad dvija //
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
MBh, 14, 51, 4.2 vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate //
MBh, 14, 59, 1.3 narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ //
MBh, 14, 59, 36.2 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm /
MBh, 14, 60, 1.3 mahābhāratayuddhaṃ tat kathānte pitur agrataḥ //
MBh, 14, 70, 12.1 tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai /
MBh, 14, 88, 7.1 yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ /
MBh, 14, 89, 11.2 remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho //
MBh, 14, 95, 12.2 katheyam abhinirvṛttā munīnāṃ bhāvitātmanām //
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 25, 3.1 sa taiḥ parivṛto rājā kathābhir abhinandya tān /
MBh, 15, 26, 4.1 tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ /
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
MBh, 15, 27, 9.1 tatreyaṃ dhṛtarāṣṭrasya kathā samabhavannṛpa /
MBh, 15, 27, 16.1 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ /
MBh, 15, 28, 2.2 kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati //
MBh, 15, 28, 7.2 tatra tatra kathāścakruḥ samāsādya parasparam //
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /
MBh, 15, 36, 8.1 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau /
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
MBh, 15, 36, 15.1 tataḥ kathānte vyāsastaṃ prajñācakṣuṣam īśvaram /
MBh, 15, 43, 18.2 kathāvaśeṣaṃ dharmajño vanavāsasya sattama //
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
MBh, 16, 4, 22.2 tāṃ kathāṃ smārayāmāsa sātyakir madhusūdanam //
Manusmṛti
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
Nyāyasūtra
NyāSū, 5, 2, 20.0 kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ //
NyāSū, 5, 2, 24.0 siddhāntam abhyupetyāniyamāt kathāprasaṅgaḥ apasiddhāntaḥ //
Rāmāyaṇa
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 35.2 tāvad rāmāyaṇakathā lokeṣu pracariṣyati //
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 22, 19.1 satkāraṃ samanuprāpya kathābhir abhirañjayan /
Rām, Bā, 33, 14.1 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama /
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 38, 1.1 viśvāmitravacaḥ śrutvā kathānte raghunandana /
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 13, 23.2 sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ //
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Rām, Ay, 15, 9.1 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 58, 4.1 tannimittābhir āsīnau kathābhir aparikramau /
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 108, 3.2 anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ //
Rām, Ay, 108, 10.2 rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ //
Rām, Ay, 110, 22.2 vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām //
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ay, 110, 24.1 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili /
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 16, 3.3 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ //
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 33, 1.1 tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt /
Rām, Su, 33, 31.2 parasparakṛtāśvāsau kathayā pūrvavṛttayā //
Rām, Su, 46, 53.2 iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ //
Rām, Yu, 20, 3.2 bhartsayāmāsa tau vīrau kathānte śukasāraṇau //
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 42, 1.2 kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ //
Rām, Utt, 42, 3.1 ete kathā bahuvidhāḥ parihāsasamanvitāḥ /
Rām, Utt, 42, 4.1 tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata /
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 44, 2.2 paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā //
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 71, 1.2 asyām evāparaṃ vākyaṃ kathāyām upacakrame //
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 93, 15.1 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām /
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /
Saundarānanda
SaundĀ, 2, 32.1 adharmiṣṭhām acakathanna kathāmakathaṃkathaḥ /
SaundĀ, 13, 7.1 śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Saṅghabhedavastu
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Abhidharmakośa
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
AbhidhKo, 1, 26.1 śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ /
Agnipurāṇa
AgniPur, 6, 37.2 kauśalyāṃ sa kathāṃ paurvāṃ yadajñānaddhataḥ purā //
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 9, 13.2 kākākṣipātanakathām pratiyāhi hi śokaha //
AgniPur, 9, 14.1 maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ /
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
Amarakośa
AKośa, 1, 181.2 prabandhakalpanā kathā pravahlikā prahelikā //
Amaruśataka
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.2 goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī //
AHS, Sū., 4, 16.2 sagulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ //
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
Bhallaṭaśataka
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
Bodhicaryāvatāra
BoCA, 4, 21.2 anādikālopacitāt pāpātkā sugatau kathā //
BoCA, 7, 74.1 laghuṃ kuryāt tathātmānam apramādakathāṃ smaran /
BoCA, 8, 185.2 apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 64.2 muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te //
BKŚS, 3, 113.1 evamādikathānte ca cakravartī tapasvinaḥ /
BKŚS, 4, 2.2 tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ //
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 17.1 tasmād alaṃ prasaṅgena kathāvyāsaṅgakāriṇā /
BKŚS, 4, 17.2 kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā //
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 8, 20.2 gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram //
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 10, 29.2 saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām //
BKŚS, 10, 111.1 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā /
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 10, 175.2 tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām //
BKŚS, 10, 181.1 athotsārya tato deśān mudrikālatikā kathām /
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 202.1 ekadā prastutakathāḥ sakhīr iyam abhāṣata /
BKŚS, 10, 266.1 iti gomukhataḥ śrutvā kathāṃ navadaśapriyām /
BKŚS, 10, 266.2 tatkathāpahṛtavrīḍaḥ prakāśam aham abravam //
BKŚS, 14, 85.1 sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathām api /
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 16, 89.1 etatkathāvasāne ca puruṣau śrotriyākṛtī /
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 18, 59.1 ākhyāyikākathākāvyanāṭakeṣv api tādṛśī /
BKŚS, 18, 184.1 atha māṃ ramayantas te ramaṇīyakathāḥ pathi /
BKŚS, 18, 389.1 dhik karpāsakathāṃ tucchāṃ sarvathā mūṣakeṇa te /
BKŚS, 18, 524.2 nāmamātrakathā nāti citraṃ hi tapasaḥ phalam //
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 20, 356.2 cittam ākṣiptavān asmi kathākanthāṃ prasārayan //
BKŚS, 20, 368.1 yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ /
BKŚS, 20, 411.1 yāvac ca samayaṃ baddhvā kathā parisamāpyate /
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
BKŚS, 21, 61.1 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram /
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 22, 7.1 atha kāvyakathāpānatantrīgītadurodaraiḥ /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 113.2 śāstrakāvyakathālāpair vinodaṃ prabhur icchati //
BKŚS, 25, 20.1 nānākārair vinodaiś ca deśāntarakathādibhiḥ /
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 61.2 ramyām ākarṇayiṣyāmi gomukhasya kathām iti //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 26, 22.1 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā /
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 71.1 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 97.1 ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 4, 22.2 nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 68.1 tatkathādattavairāgyāṇīva kamalavanāni samakucan //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 3, 158.1 kaiva kathā pramādasya //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 171.0 akathayaṃ ca bilakathām //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 5, 61.1 kathāsaṃśritā ca sā deśātithirasi //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
Divyāvadāna
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 6, 23.0 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 7, 7.0 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 8.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 173.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 174.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 6.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 10.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 71.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 12, 229.1 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 13, 326.1 śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 327.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 336.1 atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 337.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 439.1 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 440.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 19, 463.1 ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 464.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 474.1 ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 475.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 495.1 atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 496.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ //
Harivaṃśa
HV, 1, 3.2 vicitrāś ca kathāyogā janma cāgryam anuttamam //
HV, 1, 14.3 vistareṇānupūrvyā ca kathayāmāsa tāṃ kathām //
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
HV, 7, 2.2 manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ //
HV, 11, 15.1 sa bhavān kathayatv enāṃ kathām amitabuddhimān /
HV, 12, 20.1 sa mām uvāca prītātmā kathānte bahuvārṣike /
HV, 13, 49.2 kathā yatra samutpannā vṛṣṇyandhakakulānvayā //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Kirātārjunīya
Kir, 1, 24.1 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ /
Kir, 6, 30.2 anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide //
Kir, 9, 34.1 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam /
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kumārasaṃbhava
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 7, 16.2 tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam //
KumSaṃ, 7, 69.1 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
KumSaṃ, 8, 6.1 apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam /
KumSaṃ, 8, 34.1 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Kāmasūtra
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 2, 10, 3.2 savisrambhakathāyogai ratiṃ janayate parām //
KāSū, 2, 10, 26.2 vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate //
KāSū, 2, 10, 27.2 sa goṣṭhyāṃ naranārīṇāṃ kathāsvagraṃ vigāhate //
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 3, 3.16 tathā kathāyojanam /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 3, 3, 5.10 tatra kathām avasthānārtham anubadhnāti /
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 4, 4.12 pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati /
KāSū, 5, 4, 5.2 asaṃstutāṃ tu guṇakathanair anurāgakathābhiścāvarjayet //
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 6, 2, 4.8 kathāsvanuvṛttir anyatra sapatnyāḥ /
KāSū, 6, 3, 9.4 āhatya cāsya kathām anyāḥ kathāḥ /
KāSū, 6, 3, 9.4 āhatya cāsya kathām anyāḥ kathāḥ /
Kāvyādarśa
KāvĀ, 1, 15.1 itihāsakathodbhūtam itarad vā sadāśrayam /
KāvĀ, 1, 23.1 apādaḥ padasaṃtāno gadyam ākhyāyikā kathā /
KāvĀ, 1, 26.2 cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api //
KāvĀ, 1, 28.1 tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā /
KāvĀ, 1, 38.1 kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate /
Kāvyālaṃkāra
KāvyAl, 1, 9.1 śabdaśchando'bhidhānārthā itihāsāśrayāḥ kathāḥ /
KāvyAl, 1, 18.1 sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe /
KāvyAl, 1, 28.2 saṃskṛtaṃ saṃskṛtā ceṣṭā kathāpabhraṃśabhāktathā //
KāvyAl, 3, 53.1 citrodāttādbhutārthatvaṃ kathāyāḥ svabhinītatā /
KāvyAl, 5, 28.2 tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā //
Kūrmapurāṇa
KūPur, 1, 1, 9.3 vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm //
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 11.2 imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām //
KūPur, 1, 1, 25.2 vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ //
KūPur, 1, 25, 50.2 kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ //
KūPur, 1, 29, 4.1 papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ /
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
KūPur, 2, 31, 2.2 śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
KūPur, 2, 44, 113.1 yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
Laṅkāvatārasūtra
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ vā sampravartate //
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 30, 1.3 śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ //
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 116.1 tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām /
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 108, 2.2 vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm //
LiPur, 2, 2, 7.1 gānanṛtyādikaṃ caiva viṣṇvākhyānāṃ kathāṃ tathā /
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
Matsyapurāṇa
MPur, 1, 5.2 kathāsu śaunakādyās tu abhinandya muhurmuhuḥ //
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 11, 16.2 anivāryā bhavasyāpi kā kathānyeṣu jantuṣu //
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva vā /
MPur, 26, 15.2 avirodhena dharmasya smartavyo'smi kathāntare /
MPur, 35, 10.2 hanta te kathayiṣyāmi yayāteruttamāṃ kathām /
MPur, 36, 3.2 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MPur, 62, 3.1 kathāsu sampravṛttāsu dharmyāsu lalitāsu ca /
MPur, 69, 12.1 kathānte bhīmasenena paripṛṣṭaḥ pratāpavān /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 99, 11.2 rātrau jāgaraṇaṃ kuryāditihāsakathādinā //
MPur, 125, 1.1 evaṃ śrutvā kathāṃ divyāmabruvaṃllaumaharṣaṇim /
MPur, 136, 12.2 ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva //
MPur, 146, 1.3 kasminkāle vinirvṛttā katheyaṃ sūtanandana //
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 146, 12.2 atyāścaryavatī ramyā katheyaṃ pāpanāśinī /
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 154, 205.2 pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām //
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 463.1 amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ /
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
NarasiṃPur, 1, 12.1 kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām /
NarasiṃPur, 1, 27.2 yasya prasādād vakṣyāmi vāsudevakathām imām //
Nāṭyaśāstra
NāṭŚ, 1, 6.2 pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati //
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Saṃvitsiddhi
SaṃSi, 1, 174.1 yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ /
SaṃSi, 1, 193.3 sā sattā na svatantrānyā tatrādvaitakathā katham //
Suśrutasaṃhitā
Su, Sū., 19, 8.1 suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ /
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 19, 26.1 saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Tantrākhyāyikā
TAkhy, 1, 170.1 tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā //
TAkhy, 2, 19.1 vimānanā duścaritānukīrtanaṃ kathāprasaṅgo vacanād avismayaḥ /
Viṣṇupurāṇa
ViPur, 1, 18, 33.2 bhaṅgo bhavati vajrasya tatra śūlasya kā kathā //
ViPur, 1, 19, 37.2 paramātmani govinde mitrāmitrakathā kutaḥ //
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 3, 12, 6.2 bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
ViPur, 3, 15, 52.2 rajatasya tathā dānaṃ kathāsaṃdarśanādikam //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 24, 141.1 kṛtān kālena balinā kathāśeṣān narādhipān //
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 4, 24, 145.2 kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
Viṣṇusmṛti
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
ViSmṛ, 32, 10.1 na ca guruṇā saha vigṛhya kathāḥ kuryāt //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
Śivasūtra
ŚSūtra, 3, 27.1 kathā japaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 9.1 alaṃ trivargakathayā yogasya kathayāpy alam /
Aṣṭāvakragīta, 19, 9.1 alaṃ trivargakathayā yogasya kathayāpy alam /
Aṣṭāvakragīta, 19, 9.2 alaṃ vijñānakathayā viśrāntasya mamātmani //
Bhairavastava
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 1, 1, 21.2 āsīnā dīrghasattreṇa kathāyāṃ sakṣaṇā hareḥ //
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 2, 16.1 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ /
BhāgPur, 1, 2, 17.1 śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 1, 4, 2.3 kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ //
BhāgPur, 1, 5, 26.1 tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ /
BhāgPur, 1, 6, 33.2 mūrchayitvā harikathāṃ gāyamānaścarāmyaham //
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 1, 10, 24.1 sa vā ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 15, 36.1 yadā mukundo bhagavān imāṃ mahīṃ jahau svatanvā śravaṇīyasatkathaḥ /
BhāgPur, 1, 16, 5.4 tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam //
BhāgPur, 1, 18, 4.1 nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
BhāgPur, 1, 18, 9.2 vāsudevakathopetam ākhyānaṃ yadapṛcchata //
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 4, 5.3 tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām //
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 8, 2.2 hareradbhutavīryasya kathā lokasumaṅgalāḥ //
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 10, 5.2 puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ //
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 6, 37.2 śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam //
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
BhāgPur, 3, 13, 1.3 bhūyaḥ papraccha kauravyo vāsudevakathādṛtaḥ //
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 15, 18.2 kolāhalo viramate 'ciramātram uccair bhṛṅgādhipe harikathām iva gāyamāne //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 19, 33.2 iti kauṣāravākhyātām āśrutya bhagavatkathām /
BhāgPur, 3, 20, 5.1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
BhāgPur, 3, 22, 33.3 pratyūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ //
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 3, 25, 23.1 madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca /
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 3, 27, 6.2 mayi bhāvena satyena matkathāśravaṇena ca //
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 3, 32, 19.1 nūnaṃ daivena vihatā ye cācyutakathāsudhām /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 13, 5.1 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 17, 6.2 śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam //
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 4, 21, 49.2 ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti //
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 10, 1, 15.3 vāsudevakathāyāṃ te yaj jātā naiṣṭhikī ratiḥ //
BhāgPur, 10, 1, 16.1 vāsudevakathāpraśnaḥ puruṣāṃstrīnpunāti hi /
BhāgPur, 11, 3, 2.1 nānutṛpye juṣan yuṣmadvaco harikathāmṛtam /
BhāgPur, 11, 5, 4.1 dūre harikathāḥ kecid dūre cācyutakīrtanāḥ /
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
BhāgPur, 11, 11, 22.1 śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ /
BhāgPur, 11, 11, 34.1 matkathāśravaṇe śraddhā madanudhyānam uddhava /
BhāgPur, 11, 19, 20.1 śraddhāmṛtakathāyāṃ me śaśvan madanukīrtanam /
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 27.1 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu /
Bhāratamañjarī
BhāMañj, 1, 18.2 samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ //
BhāMañj, 1, 91.1 śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ /
BhāMañj, 1, 116.1 mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām /
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /
BhāMañj, 1, 239.2 mama janmakathā pūrvaṃ kathitā muninā yathā //
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 354.1 kadācidatha devendrastaṃ papraccha kathāntare /
BhāMañj, 1, 580.1 tataḥ kuntī samabhyetya taddṛṣṭvā śrutatatkathā /
BhāMañj, 1, 777.1 evaṃ kathākṛtostatra hiḍimbābhīmasenayoḥ /
BhāMañj, 1, 859.2 kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha //
BhāMañj, 1, 860.2 ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ //
BhāMañj, 1, 872.1 alaṅghyaśāsanaṃ daivaṃ matvā vijñātatatkathaḥ /
BhāMañj, 1, 939.2 śanairāśvāsya papraccha yenābhūjjñātatatkathaḥ //
BhāMañj, 1, 983.1 śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ /
BhāMañj, 1, 1097.2 muhūrtaṃ svakathāḥ śrutvā tasthurbāṣpākulekṣaṇāḥ //
BhāMañj, 1, 1099.1 sa bhārgavagṛhopānte channasteṣāṃ kathāntare /
BhāMañj, 1, 1099.2 śuśrāva kṛṣṇetyāhvānaṃ kathāśca kṣatriyocitāḥ //
BhāMañj, 1, 1111.1 muhūrtaṃ harṣaniḥsyandaḥ sthitvā śrutvā ca tatkathām /
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 5, 63.2 śrutvā yudhiṣṭhirādduḥkhaṃ kathānte madrapo 'vadat //
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 480.2 kāpi mantrakathā svairaṃ rādheyena sahābhavat //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 600.2 viṣaṇṇastatkathāṃ śrutvā babhāṣe hotravāhanaḥ //
BhāMañj, 5, 604.1 sa śrutvā pūjitaḥ kanyākathāṃ tāṃ hotravāhinīm /
BhāMañj, 6, 445.2 jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā //
BhāMañj, 7, 301.2 sāśvasūtau saputrau ca kathāśeṣau cakāra tau //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 10, 27.1 ityākarṇya kathāmadhye papraccha janamejayaḥ /
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 13, 135.1 suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ /
BhāMañj, 13, 163.2 śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā //
BhāMañj, 13, 164.1 ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ /
BhāMañj, 13, 488.2 smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ //
BhāMañj, 13, 590.2 kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane //
BhāMañj, 13, 673.1 dharmātmajopadeśeṣu nakulena kathāntare /
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 679.1 teṣāṃ viduraṣaṣṭhānāṃ babhūvurvividhāḥ kathāḥ /
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 840.2 devavrato 'vadatpuṣṭo mithilādhipateḥ kathām //
BhāMañj, 13, 879.2 dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ //
BhāMañj, 13, 902.1 kathāvaśeṣavibhavāḥ kālena bhuvanādhipāḥ /
BhāMañj, 13, 1007.1 rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ /
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1118.2 rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ //
BhāMañj, 13, 1215.2 avāntarakathāvāptasvābhidheyopadeśavāk //
BhāMañj, 13, 1330.1 tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām /
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 13, 1569.2 skandotpattimayācanta kathāṃ vijñāya bhāvinīm //
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 13, 1729.1 tato nānākathākhyānakovidaḥ kaiṭabhatviṣā /
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
BhāMañj, 13, 1733.1 tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ /
BhāMañj, 13, 1733.2 devyā kathānte bhagavānūce dharmārthanirṇayam //
BhāMañj, 14, 14.1 mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
BhāMañj, 14, 22.2 nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām //
BhāMañj, 14, 53.1 kathānte tatra kaṃsāriṃ subhadrāvallabho 'vadat /
BhāMañj, 14, 80.2 śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā //
BhāMañj, 14, 214.1 avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 15, 59.1 dhṛtarāṣṭrakathāṃ pṛṣṭaḥ pūjitaḥ sa mahībhujā /
BhāMañj, 18, 33.1 śrutveti bhāratakathāṃ vaiśampāyanakīrtitām /
BhāMañj, 19, 4.1 ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
BhāMañj, 19, 5.1 sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ /
BhāMañj, 19, 37.2 muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata //
Garuḍapurāṇa
GarPur, 1, 1, 10.2 nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ //
GarPur, 1, 1, 11.2 purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam /
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 19, 34.3 viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam //
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 108, 12.1 uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha satkathām /
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 124, 15.2 hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām //
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
GarPur, 1, 132, 8.2 budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam //
Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
Hitopadeśa
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 85.2 iti mṛgavāyasaśṛgālakathā /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 1, 116.2 kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam //
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 24.12 deva vartakakathām api kathayāmi /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Kathāsaritsāgara
KSS, 1, 1, 11.2 kathārasāvighātena kāvyāṃśasya ca yojanā //
KSS, 1, 1, 12.2 kiṃtu nānākathājālasmṛtisaukaryasiddhaye //
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 1, 45.2 kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā //
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 1, 1, 61.1 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
KSS, 1, 1, 61.2 kāṇabhūtau tadā mukte kathāṃ prakhyāpya mokṣyate //
KSS, 1, 2, 21.1 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
KSS, 1, 2, 25.2 sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu //
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 2, 53.2 ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat //
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 26.2 brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu //
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 4, 1.1 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā //
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 6, 5.1 puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
KSS, 1, 6, 6.2 kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho //
KSS, 1, 6, 107.1 evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
KSS, 1, 7, 39.2 kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 1.1 evaṃ guṇāḍhyavacasā sātha saptakathāmayī /
KSS, 1, 8, 1.2 svabhāṣayā kathā divyā kathitā kāṇabhūtinā //
KSS, 1, 8, 5.1 guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 1, 8, 7.1 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
KSS, 1, 8, 15.2 śoṇitenākṣaranyāso dhikpiśācakathāmimām //
KSS, 1, 8, 20.2 granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām //
KSS, 1, 8, 21.1 tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
KSS, 1, 8, 30.2 jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā //
KSS, 1, 8, 31.2 yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām //
KSS, 1, 8, 32.2 rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 1, 8, 35.1 atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
KSS, 1, 8, 36.1 guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau /
KSS, 1, 8, 37.1 tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ /
KSS, 1, 8, 38.1 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
KSS, 1, 8, 38.1 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 2, 3.1 kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
KSS, 2, 2, 5.2 tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho //
KSS, 2, 2, 201.1 iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
KSS, 2, 4, 76.1 kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 4, 77.2 hāsyavaicitrasarasām imām akathayat kathām //
KSS, 2, 4, 195.1 ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi /
KSS, 2, 5, 13.1 tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 36.2 tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe //
KSS, 3, 1, 10.2 sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 1, 96.2 bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu //
KSS, 3, 1, 134.2 tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham //
KSS, 3, 2, 35.2 tiṣṭhantyeva tathā caitāmatra putri kathāṃ śṛṇu //
KSS, 3, 3, 2.2 yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ //
KSS, 3, 3, 3.2 sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat //
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 63.2 vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat //
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 4, 407.1 itthaṃ śrutvā vatsarājasya vaktrāccitrām etām adbhutārthāṃ kathāṃ te /
KSS, 3, 5, 15.2 praṇaṣṭo bhavatā prāptaḥ kiṃcātraitāṃ kathāṃ śṛṇu //
KSS, 3, 5, 28.1 dhanahīnena deho 'pi hāryate strīṣu kā kathā /
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 3, 6, 6.2 tathā ca śrūyatām atra kathāṃ te varṇayāmy aham //
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 115.1 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
KSS, 3, 6, 115.1 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 102.1 iti tasyā mukhācchrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
KSS, 4, 2, 9.1 mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
KSS, 4, 2, 14.2 hṛdi vidyādharodārakathāśravaṇakautukam //
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 4, 2, 181.2 mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ //
KSS, 4, 2, 216.2 na cāpyahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām //
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 29.2 vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata //
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 4, 3, 52.1 ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
KSS, 5, 1, 18.2 devyā vāsavadattāyāḥ kathām ākhyātavān imām //
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
KSS, 5, 1, 123.1 tatastena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
KSS, 5, 1, 205.2 harasvāmikathām atra śṛṇvetāṃ kathayāmi te //
KSS, 5, 2, 64.2 viṣṇudattābhidhānena saha cakre kathākramam //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 5, 2, 298.1 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
KSS, 6, 1, 59.1 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
KSS, 6, 1, 108.2 tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu //
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 140.2 kathāntare prasaṅgena mantriṇā jagade nṛpaḥ //
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā //
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 50.2 sulocanākathām atra kiṃca vacmi niśamyatām //
Mukundamālā
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 2, 2.2 parihāsakathāśīlā gītavādyānurāgiṇī //
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
Rasamañjarī
RMañj, 3, 64.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
Rasaratnākara
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kā kathā //
Rasendracintāmaṇi
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
RCint, 4, 45.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
Rasārṇava
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 3, 22.1 kā kathā mantrarājasya na vākyaṃ triśirasya ca /
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
Skandapurāṇa
SkPur, 3, 1.2 śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm /
SkPur, 3, 2.2 imāṃ kathāmanubrūyāttathā cāsūyake nare //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
Tantrāloka
TĀ, 1, 101.1 heyopādeyakathāvirahe svānandaghanatayocchalanam /
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
Vetālapañcaviṃśatikā
VetPV, Intro, 1.2 lokānāṃ ca vinodāya kariṣyāmi kathām imām //
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //
Vātūlanāthasūtras
VNSūtra, 1, 13.1 akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 21.0 tayā hetubhūtayā khasvaratā trayodaśakathākathanasāmarasyātmakaḥ khasvaras tasya bhāvaḥ sāmarasyaprathanaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Āryāsaptaśatī
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 197.1 gṛhapatipurato jāraṃ kapaṭakathākathitamanmathāvastham /
Āsapt, 2, 472.1 rājyābhiṣekasalilakṣālitamauleḥ kathāsu kṛṣṇasya /
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0 yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
Śukasaptati
Śusa, 1, 10.2 sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā //
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 14.15 kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
Śusa, 2, 6.1 iti śukakathāṃ śrutvā prabhāvatī suptā /
Śusa, 2, 6.2 iti śukasaptatau dvitīyā kathā //
Śusa, 3, 3.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 4, 9.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 6, 12.16 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 7, 12.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 8, 4.3 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 9, 1.9 iyaṃ ca kathāpararājyamaṇḍaleṣu khyātābhūt /
Śusa, 9, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 10, 3.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 12, 3.8 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 13, 2.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 14, 7.15 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 16, 2.18 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 17, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 19, 3.9 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 20, 2.11 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 21, 15.5 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 22, 3.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 23, 42.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 24, 2.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 26, 3.4 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 27, 2.19 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 28, 2.17 iti kathāṃ śrutvā prabhāvatī suptā //
Śyainikaśāstra
Śyainikaśāstra, 7, 11.2 svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kā kathā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 1, 59.1 evamādikathāḥ śrutvā rāvaṇo 'sya jighṛkṣayā /
GokPurS, 3, 1.2 śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām /
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
GokPurS, 4, 33.2 atraikāṃ kathayiṣyāmi kathām āścaryakārakām //
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
GokPurS, 11, 42.3 śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām //
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
Haribhaktivilāsa
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
Kokilasaṃdeśa
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 11, 195.1 upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.2 puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi //
SkPur (Rkh), Revākhaṇḍa, 1, 32.2 ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam //
SkPur (Rkh), Revākhaṇḍa, 1, 47.2 saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.1 vartamānāsu sarvatra tathā dharmakathāsu ca /
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 6.2 parituṣṭairvibhaktā ca śṛṇudhvaṃ tāṃ kathāmimām //
SkPur (Rkh), Revākhaṇḍa, 41, 4.2 śṛṇvataśca na tṛptir me kathāmṛtamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 41.1 dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 107.1 kṣapājāgaraṇaṃ cakre śrutvā paurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 57, 4.2 kṣapājāgaraṇaṃ kṛtvā śrutvā paurāṇikīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 62, 8.1 satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 6.2 tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 90, 5.1 tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 90, 82.1 ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 131, 7.2 kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 132, 6.2 rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 143, 10.2 mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 159, 69.2 kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 92.2 paścājjāgaraṇaṃ kuryāt satkathāśravaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā /
SkPur (Rkh), Revākhaṇḍa, 226, 23.2 gītanṛtyakathābhiśca toṣayet parameśvaram //
Sātvatatantra
SātT, 2, 11.2 prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ //
SātT, 4, 1.3 yaśaḥ paramakalyāṇam avatārakathāśrayam //
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //