Occurrences

Avadānaśataka
Lalitavistara
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 11, 1.4 ekāntaniṣaṇṇāṃs tān nāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 11, 1.5 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
Lalitavistara
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 6, 55.6 niṣaṇṇāṃśca tān viditvā bodhisattvo dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 57.8 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 59.7 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
Rāmāyaṇa
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Su, 33, 31.2 parasparakṛtāśvāsau kathayā pūrvavṛttayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 111.1 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā /
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 28, 97.1 ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam /
Divyāvadāna
Divyāv, 7, 7.0 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 8.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 173.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 174.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 6.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 10.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 71.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 326.1 śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 327.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 336.1 atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 337.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 439.1 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 440.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 19, 463.1 ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 464.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 474.1 ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 475.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 495.1 atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 496.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 9.1 alaṃ trivargakathayā yogasya kathayāpy alam /
Aṣṭāvakragīta, 19, 9.1 alaṃ trivargakathayā yogasya kathayāpy alam /
Aṣṭāvakragīta, 19, 9.2 alaṃ vijñānakathayā viśrāntasya mamātmani //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
Bhāratamañjarī
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
Kathāsaritsāgara
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
Tantrāloka
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
Āryāsaptaśatī
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //