Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 8.1 iti garbhādhānam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 3, 11, 1.0 atha garbhādhānādicaturthe māsi puṃsavanaṃ bhavati //
VaikhGS, 3, 12, 1.0 atha garbhādhānādyaṣṭame māsi sīmantonnayanaṃ kuryāt //
Carakasaṃhitā
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Mahābhārata
MBh, 1, 115, 28.27 garbhādhānādikṛtyāni caulopanayanāni ca /
MBh, 3, 200, 30.2 garbhādhānasamāyuktaṃ karmedaṃ sampradṛśyate /
MBh, 12, 261, 12.1 prāg garbhādhānānmantrā hi pravartante dvijātiṣu /
Liṅgapurāṇa
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 29, 12.2 evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ //
LiPur, 2, 47, 12.2 garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 10.2 garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā //
Suśrutasaṃhitā
Su, Śār., 10, 55.2 tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Viṣṇupurāṇa
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
Yājñavalkyasmṛti
YāSmṛ, 1, 11.1 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Garuḍapurāṇa
GarPur, 1, 22, 9.1 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
GarPur, 1, 48, 74.2 garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet //
GarPur, 1, 93, 11.1 garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 4.0 avyāpannartukṛtānāṃ tasya videhe garbhādhānaṃ ghṛtavadutpanna vivarṇatāṃ avyāpannartukṛtānāṃ ghṛtavadutpanna avyāpannartukṛtānāṃ ityarthaḥ yātītyavivarṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 18.0 upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.3 garbhādhānādismārto brāhmaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.1 garbhādhānādayo gautamenānukrāntāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 23.0 tatra garbhādhānādayaś cūḍāntāḥ saṃskārā bījagarbhajanitadoṣanivṛttyarthāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.1 tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.1 garbhādhānādīnāṃ kālaviśeṣamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.2 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 201.0 iti garbhādhānādicūḍāntasaṃskāraprakaraṇam //
Tantrāloka
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
Ānandakanda
ĀK, 1, 3, 60.2 garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ //
Haribhaktivilāsa
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 52.1 tadante ca mahābhāge garbhādhānaṃ dvitīyakam /
SkPur (Rkh), Revākhaṇḍa, 97, 74.1 pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ /