Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 10, 15.1 garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca, Sū., 13, 54.2 tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ //
Ca, Sū., 14, 16.1 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 15.6 tasmāt priyahitābhyāṃ garbhiṇīṃ viśeṣeṇopacaranti kuśalāḥ //
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 4, 23.1 saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati //
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Cik., 4, 63.1 garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam /