Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha

Carakasaṃhitā
Ca, Sū., 14, 16.1 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām /
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 53.1 sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam /
AHS, Śār., 1, 58.3 kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca //
AHS, Śār., 2, 1.3 garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā /
AHS, Śār., 2, 21.2 udāvartaṃ tu garbhiṇyāḥ snehairāśutarāṃ jayet //
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
Suśrutasaṃhitā
Su, Śār., 2, 49.1 māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam /
Su, Śār., 3, 15.2 prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate //
Su, Śār., 3, 17.1 doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate /
Su, Cik., 15, 11.2 na garbhiṇyā viparyāsastasmāt prāptaṃ na hāpayet //
Su, Cik., 24, 123.2 garbhiṇyā garbhapīḍā syād vyādhitāyāṃ balakṣayaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 32.1 garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 1.0 darśayannāha prasekaḥ garbhiṇyā ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā vayaḥsthāpanaṃ abhighātanimittā taccānnavaiṣamyaṃ yogairiti atheti anyatreti teṣāmiti khaluśabdo yadyapi śarīrasthena rajaḥsaṃjñam visratā vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ mūlamiti khavaiguṇyāt annāśraddhā dṛṣṭamārtavaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya tatreti anyatheti māturgarbhiṇyā ebhyo'bhighātādihetubhyaḥ //