Occurrences

Mahābhārata
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
Saundarānanda
SaundĀ, 4, 3.1 lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti /
SaundĀ, 7, 24.1 bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ /
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
Amarakośa
AKośa, 1, 226.1 garvo 'bhimāno 'haṃkāro mānaś cittasamunnatiḥ /
Bhallaṭaśataka
BhallŚ, 1, 21.1 pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.2 āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ //
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
Daśakumāracarita
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 2, 2, 190.1 atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate //
Kūrmapurāṇa
KūPur, 2, 31, 29.1 śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
Liṅgapurāṇa
LiPur, 1, 95, 15.1 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ /
Matsyapurāṇa
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
Nāṭyaśāstra
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
NāṭŚ, 6, 68.1 sthitidhairyavīryagarvair utsāhaparākramaprabhāvaiśca /
Viṣṇupurāṇa
ViPur, 1, 9, 17.2 taṃ tvaṃ mām atigarveṇa devarājāvamanyase //
ViPur, 1, 9, 21.1 gautamādibhir anyais tvaṃ garvam āpādito mudhā /
ViPur, 1, 9, 22.2 garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 5, 20, 31.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau /
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 23, 45.2 mamatvagarvagartāntarbhramāmi parameśvara //
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 30, 47.2 satyabhāmā vadatyetaditi garvoddhatākṣaram //
ViPur, 5, 30, 72.1 patigarvāvalepena bahumānapuraḥsaram /
ViPur, 5, 34, 7.1 vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ /
ViPur, 5, 35, 17.1 garvamāropitā yūyaṃ samānāsanabhojanaiḥ /
ViPur, 5, 38, 16.1 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān /
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 228.2 ānandānandathū garvastvahaṃkāro 'vilaptatā //
Bhāratamañjarī
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 13, 1008.1 sa bodhito vasiṣṭhena garvajvaravimohitam /
BhāMañj, 13, 1029.1 ugrāyodagramahase śarvāyāgarvaśāline /
Kathāsaritsāgara
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
Kālikāpurāṇa
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 1.2 guṇadhīgarvacittākṣamātrābhūtānyanukramāt //
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
Narmamālā
KṣNarm, 2, 102.1 ānināya guruṃ garvadambhalobhaniketanam /
Rasaratnasamuccaya
RRS, 11, 110.2 ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //
Rasendracintāmaṇi
RCint, 8, 23.2 madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe //
Tantrāloka
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
Ānandakanda
ĀK, 1, 20, 17.2 avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam //
Āryāsaptaśatī
Āsapt, 2, 105.2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 284.2 garvabharamukharite sakhi taccikurān kim aparādhayasi //
Āsapt, 2, 304.1 nāgarabhogānumitasvavadhūsaundaryagarvataralasya /
Āsapt, 2, 381.2 pathikebhyaḥ pūrvāgata iti garvāt sāpi śataśikharā //
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 440.1 mā śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam /
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Āsapt, 2, 472.2 garvabharamantharākṣī paśyati padapaṅkajaṃ rādhā //
Āsapt, 2, 496.2 śrīr api vīravadhūr api garvotpulakā sukhaṃ svapiti //
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
Kokilasaṃdeśa
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 51.1 mā dhehi garvaṃ kīnāśa hāsyaṃ yāsyasi pīḍayan /
SkPur (Rkh), Revākhaṇḍa, 131, 18.1 bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam /
SkPur (Rkh), Revākhaṇḍa, 181, 16.1 strī vinaśyati garveṇa tapaḥ krodhena naśyati /
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /