Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 7, 50.1 tato vacaḥ sūnṛtamarthavacca suślakṣṇam ojasvi ca garvitaṃ ca /
BCar, 8, 57.1 kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ /
BCar, 9, 79.2 iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
Lalitavistara
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 1, 87.2 ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam //
MBh, 1, 36, 24.2 śavaṃ skandhena vahati mā śṛṅgin garvito bhava //
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 2, 13, 60.9 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ //
MBh, 3, 147, 15.2 vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam /
MBh, 3, 236, 2.1 katthanasyāvaliptasya garvitasya ca nityaśaḥ /
MBh, 3, 238, 17.2 tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ //
MBh, 7, 160, 16.1 yakṣā nāgāstathā daityā ye cānye balagarvitāḥ /
MBh, 8, 46, 33.1 yaḥ sarvataḥ paryapatat tvadarthe madānvito garvitaḥ sūtaputraḥ /
MBh, 8, 50, 31.3 nayāmy antaṃ samāsādya rādheyaṃ balagarvitam //
MBh, 12, 117, 24.1 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam /
MBh, 12, 326, 73.1 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam /
MBh, 13, 84, 5.2 varadānād bhagavato daiteyo balagarvitaḥ /
MBh, 16, 7, 9.2 videhāvakarot pārtha caidyaṃ ca balagarvitam //
Rāmāyaṇa
Rām, Ay, 9, 42.2 krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā //
Rām, Ār, 2, 14.2 śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā /
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 31, 14.1 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham /
Rām, Ki, 32, 22.1 bahvīś ca vividhākārā rūpayauvanagarvitāḥ /
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 45, 11.1 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam /
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 59, 56.1 śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ /
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 6, 42.1 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ /
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Saundarānanda
SaundĀ, 8, 39.2 praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 547.1 rūpayauvanasaubhāgyair garvitām urvaśīm api /
Kirātārjunīya
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kūrmapurāṇa
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 57.2 yasmāt prasahya tasmād vo nāśayāmyadya garvitam //
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 31, 75.1 koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
Liṅgapurāṇa
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 95, 61.1 yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ /
Suśrutasaṃhitā
Su, Cik., 2, 96.2 kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 14.3 suruciḥ prāha bhūpālapratyakṣam atigarvitā //
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 10.2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā //
Bhāratamañjarī
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
Garuḍapurāṇa
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 115, 70.2 svasvāminā balavatā bhṛtyo bhavati garvitaḥ //
Hitopadeśa
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Kathāsaritsāgara
KSS, 3, 4, 162.1 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
Kṛṣiparāśara
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
Narmamālā
KṣNarm, 1, 74.1 lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ /
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
Skandapurāṇa
SkPur, 18, 30.2 tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ /
Ānandakanda
ĀK, 1, 19, 18.1 gajavājīgomahiṣīkākājādyāśca garvitāḥ /
Āryāsaptaśatī
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 3.1 hate tasminsurārātau rāvaṇe balagarvite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 36.1 kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā /
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 72, 25.1 dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām /
Uḍḍāmareśvaratantra
UḍḍT, 11, 11.1 karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /