Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.1 pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 12.1 tābhyāṃ sārddhaṃ krīḍate ca kaśyapo 'pi prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 108, 11.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 37.2 āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //