Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Skandapurāṇa
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
Atharvaveda (Paippalāda)
AVP, 1, 15, 4.1 asitasya brahmaṇā kaśyapasya gayasya ca /
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 71, 4.1 svarjuṣṭaḥ kaśyapasya sa rāṣṭre jāgarat sve /
AVP, 1, 85, 1.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 2.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 38, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 40, 1.2 āgrayaṇaṃ brahmaṇāṃ havis tasmin jāgāra kaśyapaḥ //
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
AVP, 4, 40, 4.2 ṛṣir brahmabhya āgrayaṇaṃ ni vedayatu kaśyapaḥ //
AVP, 4, 40, 5.2 prāśnantu brahmāṇo havir yathā vedena kaśyapaḥ //
AVP, 4, 40, 6.2 sarvasya vidvān adhvaryuḥ ṣaṇṇāṃ bhavatu kaśyapaḥ //
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
AVP, 10, 3, 2.1 tat te kṛṇotu kaśyapo brahma devair abhiṣṭutam /
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 4.1 asitasya te brahmaṇā kaśyapasya gayasya ca /
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 13, 1, 23.2 tāṃ gandharvāḥ kaśyapā unnayanti tāṃ rakṣanti kavayo 'pramādam //
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 28.1 parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca /
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.5 imāv eva vasiṣṭhakaśyapau /
BĀU, 2, 2, 4.6 ayam eva vasiṣṭho 'yaṃ kaśyapaḥ /
BĀU, 6, 5, 3.9 asito vārṣagaṇo haritāt kaśyapāt /
BĀU, 6, 5, 3.10 haritaḥ kaśyapaḥ śilpāt kaśyapāt /
BĀU, 6, 5, 3.10 haritaḥ kaśyapaḥ śilpāt kaśyapāt /
BĀU, 6, 5, 3.11 śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ /
BĀU, 6, 5, 3.11 śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ /
BĀU, 6, 5, 3.12 kaśyapo naidhruvir vācaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 8, 12.0 svayambhūḥ kaśyapaḥ kaśyapatuṅge 'bhyatapat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 2, 19, 2.2 atrirvasiṣṭhaḥ kaśyapaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 4.1 vasiṣṭhakaśyapayor antarāle 'rundhatyai kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
Jaiminīyabrāhmaṇa
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 273, 2.0 akūpāro vai kaśyapaḥ kalibhiḥ saha samudram abhyavaiṣat //
JB, 3, 273, 11.0 kaśyapo vai samudram atipārayitum arhati //
JB, 3, 273, 13.0 yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 35.0 prasṛptebhyaś cānyat kaṇvakaśyapayācamānavarjam //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
KāṭhGS, 40, 3.1 ubhayato 'trikaśyapānām //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 30.0 akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
Taittirīyāraṇyaka
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
Vārāhagṛhyasūtra
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 15.1 taṃ ha kaśyapo yājayāṃcakāra /
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
Ṛgveda
ṚV, 9, 114, 2.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
Carakasaṃhitā
Ca, Sū., 1, 8.1 aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Cik., 1, 3, 4.1 etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 14, 6.1 te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha /
MBh, 1, 14, 6.3 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ //
MBh, 1, 14, 7.1 varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te /
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 11.2 te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat //
MBh, 1, 18, 11.7 āhūya kaśyapaṃ deva idaṃ vacanam abravīt /
MBh, 1, 20, 14.9 mahātmanaḥ khagavara kaśyapasya ha /
MBh, 1, 20, 15.40 kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ /
MBh, 1, 25, 10.1 kaśyapa uvāca /
MBh, 1, 26, 5.2 dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam //
MBh, 1, 26, 10.1 tam āgatam abhiprekṣya bhagavān kaśyapastadā /
MBh, 1, 26, 12.1 prasādayāmāsa sa tān kaśyapaḥ putrakāraṇāt /
MBh, 1, 26, 15.2 śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam //
MBh, 1, 26, 17.2 agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ //
MBh, 1, 26, 36.1 kaśyapasya muneḥ putro vinatāyāśca khecaraḥ /
MBh, 1, 27, 2.1 kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭ sutaḥ /
MBh, 1, 27, 5.1 yajataḥ putrakāmasya kaśyapasya prajāpateḥ /
MBh, 1, 27, 6.1 tatredhmānayane śakro niyuktaḥ kaśyapena ha /
MBh, 1, 27, 15.2 jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam //
MBh, 1, 27, 16.1 tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 32, 11.2 varapradānāt sa pituḥ kaśyapasya mahātmanaḥ //
MBh, 1, 33, 31.2 śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ /
MBh, 1, 59, 11.1 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ /
MBh, 1, 59, 11.1 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ /
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 60, 33.1 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ /
MBh, 1, 60, 33.1 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ /
MBh, 1, 70, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MBh, 1, 70, 9.2 mārīcaḥ kaśyapastasyām ādityān samajījanat /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 114, 41.1 bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ /
MBh, 1, 121, 19.2 kaśyapāya mayā dattā kṛtsnā nagaramālinī //
MBh, 2, 11, 14.2 dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā /
MBh, 2, 61, 64.2 jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam //
MBh, 2, 61, 67.1 kaśyapa uvāca /
MBh, 2, 61, 77.2 kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt /
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 117, 12.1 vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane /
MBh, 3, 117, 13.1 tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā /
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 3, 187, 6.1 ahaṃ śivaś ca somaśca kaśyapaśca prajāpatiḥ /
MBh, 5, 99, 4.2 kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ //
MBh, 5, 101, 17.1 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 106, 6.2 yasyāṃ diśi pravṛddhāśca kaśyapasyātmasaṃbhavāḥ //
MBh, 5, 108, 3.2 kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat //
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 5, 115, 12.2 yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā //
MBh, 6, 7, 19.1 saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ /
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 9, 44, 9.2 aṅgirāḥ kaśyapo 'triśca marīcir bhṛgur eva ca //
MBh, 9, 44, 20.3 kaśyapaśca mahātejā ye cānye nānukīrtitāḥ //
MBh, 9, 48, 8.1 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 49, 60.1 kaśyapastu mahārāja pratigṛhya mahīm imām /
MBh, 12, 49, 64.1 ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ /
MBh, 12, 49, 65.2 prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ //
MBh, 12, 49, 78.1 tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ /
MBh, 12, 74, 6.2 ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 74, 8.1 kaśyapa uvāca /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 74, 19.1 kaśyapa uvāca /
MBh, 12, 74, 21.1 kaśyapa uvāca /
MBh, 12, 74, 23.1 kaśyapa uvāca /
MBh, 12, 74, 25.1 kaśyapa uvāca /
MBh, 12, 163, 18.2 bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ //
MBh, 12, 164, 2.2 bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me /
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 201, 8.1 marīceḥ kaśyapaḥ putrastasya dve nāmanī śrute /
MBh, 12, 201, 8.2 ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ //
MBh, 12, 201, 16.2 ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ //
MBh, 12, 201, 31.1 ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ /
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 285, 17.2 aṅgirāḥ kaśyapaścaiva vasiṣṭho bhṛgur eva ca //
MBh, 12, 306, 60.1 kaśyapasya pituścaiva pūrvam eva mayā śrutam /
MBh, 12, 326, 75.2 adityāṃ dvādaśaḥ putraḥ sambhaviṣyāmi kaśyapāt //
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 330, 24.2 tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ //
MBh, 13, 12, 26.2 rājyahetor vivaditāḥ kaśyapasya surāsurāḥ //
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 15, 21.2 bhṛgur dakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca //
MBh, 13, 65, 9.1 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ /
MBh, 13, 85, 17.1 marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt /
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 27.1 kaśyapa uvāca /
MBh, 13, 95, 8.1 kaśyapa uvāca /
MBh, 13, 95, 29.1 kaśyapa uvāca /
MBh, 13, 95, 29.2 kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ /
MBh, 13, 95, 59.1 kaśyapa uvāca /
MBh, 13, 96, 4.2 bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan //
MBh, 13, 96, 18.1 kaśyapa uvāca /
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 138, 2.2 nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ //
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 139, 6.2 triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ //
MBh, 13, 139, 7.1 athāgamya mahārāja namaskṛtya ca kaśyapam /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 8.2 anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam //
MBh, 13, 151, 12.1 śarvaryo divasāścaiva mārīcaḥ kaśyapastathā /
MBh, 13, 151, 35.1 ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā /
Manusmṛti
ManuS, 9, 128.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Rāmāyaṇa
Rām, Bā, 69, 17.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ay, 3, 22.2 uvācedaṃ vaco rājā devendram iva kaśyapaḥ //
Rām, Ay, 102, 4.2 tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ār, 13, 9.2 kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ //
Rām, Ār, 13, 11.1 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ /
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 13, 29.1 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 11, 13.2 bhārye paramarūpiṇyau kaśyapasya prajāpateḥ //
Rām, Utt, 11, 14.2 ditistvajanayad daityān kaśyapasyātmasaṃbhavān //
Rām, Utt, 82, 2.1 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam /
Agnipurāṇa
AgniPur, 4, 6.2 surāṇāmabhayaṃ dattvā adityā kaśyapena ca //
AgniPur, 5, 2.3 marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ //
AgniPur, 18, 29.2 dadau sa daśa dharmāya kaśyapāya trayodaśa //
AgniPur, 18, 41.2 surabhī kaśyapādrudrānekādaśa vijajñuṣī //
AgniPur, 19, 1.2 kaśyapasya vede sargamadityādiṣu he mune /
AgniPur, 19, 1.3 cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ //
AgniPur, 19, 5.2 hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt //
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
AgniPur, 19, 18.2 ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ //
AgniPur, 19, 19.2 ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ //
AgniPur, 19, 20.1 putramindraprahartāramicchatī prāpa kaśyapāt /
Harivaṃśa
HV, 2, 47.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 3, 8.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
HV, 3, 24.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
HV, 3, 58.1 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
HV, 3, 70.1 sarva ete danoḥ putrāḥ kaśyapād abhijajñire /
HV, 3, 93.2 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṃgamāḥ //
HV, 3, 97.2 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam //
HV, 3, 98.1 tāṃ kaśyapaḥ prasannātmā samyagārādhitas tayā /
HV, 3, 103.1 tato 'bhyupagamād dityāṃ garbham ādhāya kaśyapaḥ /
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
HV, 8, 5.2 yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
KūPur, 1, 16, 41.2 asūta kaśyapāccainaṃ devamātāditiḥ svayam //
KūPur, 1, 17, 16.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 16.2 marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 19, 42.1 kaśyapa uvāca /
KūPur, 1, 25, 31.1 āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ /
KūPur, 1, 40, 4.2 bharadvājo gautamaśca kaśyapaḥ kratureva ca //
KūPur, 1, 49, 25.1 vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
KūPur, 1, 49, 33.2 vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha //
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
KūPur, 2, 37, 124.2 marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
KūPur, 2, 44, 92.1 dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 49, 60.1 lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ /
LiPur, 1, 55, 27.1 bhāradvājo gautamaś ca kaśyapaś ca kratus tathā /
LiPur, 1, 55, 59.1 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha /
LiPur, 1, 63, 12.1 prādātsa daśakaṃ dharme kaśyapāya trayodaśa /
LiPur, 1, 63, 22.2 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam //
LiPur, 1, 63, 27.1 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 28.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
LiPur, 1, 63, 39.1 surabhir janayāmāsa kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 42.2 evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā //
LiPur, 1, 63, 49.1 kaśyapo gotrakāmastu cacāra sa punastapaḥ /
LiPur, 1, 63, 50.1 tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 71, 140.1 aho vidherbalaṃ ceti munayaḥ kaśyapādayaḥ /
LiPur, 1, 100, 35.2 tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum //
Matsyapurāṇa
MPur, 4, 55.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 5, 13.1 prādātsa daśa dharmāya kaśyapāya trayodaśa /
MPur, 6, 1.1 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān /
MPur, 6, 5.2 mārīcātkaśyapādāpa putrānaditiruttamān //
MPur, 6, 7.2 ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam //
MPur, 6, 16.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
MPur, 6, 44.2 surabhirjanayāmāsa kaśyapātsaṃyatavratā //
MPur, 6, 47.1 tata ekonapañcāśanmarutaḥ kaśyapādditiḥ /
MPur, 7, 30.1 kaśyapo vratamāhātmyādāgatya parayā mudā /
MPur, 7, 32.2 uvāca kaśyapo vākyamindrahantāram ūrjitam //
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 7, 49.2 tataḥ sā kaśyapoktena vidhinā samatiṣṭhata //
MPur, 9, 8.1 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca /
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 12, 56.1 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave /
MPur, 23, 25.2 kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam //
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 127, 24.2 pucche'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ //
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 146, 16.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 48.1 etasminnantare brahmā kaśyapaśca mahātapāḥ /
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 154, 351.2 marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā //
MPur, 171, 30.2 marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila //
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 174, 40.1 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam /
Viṣṇupurāṇa
ViPur, 1, 15, 76.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 103.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 1, 21, 26.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
ViPur, 1, 21, 30.1 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam /
ViPur, 1, 21, 30.2 tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ //
ViPur, 1, 21, 32.2 dattvā ca varam avyagraḥ kaśyapastām uvāca ha //
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 3, 1, 42.2 vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha //
Viṣṇusmṛti
ViSmṛ, 1, 20.1 pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam /
ViSmṛ, 1, 21.2 jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //
ViSmṛ, 1, 21.2 jagāma kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //
ViSmṛ, 1, 30.1 samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ /
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 8.2 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ //
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 3, 14, 38.1 kaśyapa uvāca /
BhāgPur, 3, 14, 44.1 kaśyapa uvāca /
BhāgPur, 4, 1, 13.2 kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat //
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 8, 7, 5.1 kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ /
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 11, 1, 12.2 kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ //
Bhāratamañjarī
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 125.3 vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim //
BhāMañj, 1, 127.1 taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī /
BhāMañj, 1, 133.1 sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ /
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 141.2 kaśyapasya suto bhūyādindrajidbalavāniti //
BhāMañj, 1, 175.1 sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam /
BhāMañj, 1, 617.1 vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm /
BhāMañj, 5, 400.1 mayāpi nihatā daityā jāto 'hamapi kaśyapāt /
BhāMañj, 13, 760.2 apātayatkṛśataraṃ muniṃ vartmani kaśyapam //
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 1616.1 munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ /
BhāMañj, 13, 1768.1 kaṇvaraibhyayavakrītavasiṣṭhabhṛgukaśyapān /
Garuḍapurāṇa
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 2, 58.2 kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat //
GarPur, 1, 3, 8.1 kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 22.1 caturdaśa kaśyapāya aṣṭāviṃśatim indave /
GarPur, 1, 6, 25.2 dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham //
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 89, 55.1 prajāpateḥ kaśyapāya somāya varuṇāya ca /
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt //
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
Kathāsaritsāgara
KSS, 2, 4, 138.2 niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ //
KSS, 4, 2, 181.1 purā kaśyapabhārye dve kadrūś ca vinatā tathā /
KSS, 4, 2, 213.1 utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
Skandapurāṇa
SkPur, 11, 1.2 kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam /
SkPur, 11, 3.1 kaśyapa uvāca /
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 25, 6.1 pitā naḥ kaśyapaḥ śrīmānmarīciśca pitāmahaḥ /
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.1 vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ /
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
GokPurS, 7, 21.1 tāṃ bhūmiṃ kaśyapo rājan brāhmaṇebhyaḥ pradattavān /
GokPurS, 11, 47.2 kaśyapādyair munivarair gaditaṃ tatra vai śrutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.1 pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 12.1 tābhyāṃ sārddhaṃ krīḍate ca kaśyapo 'pi prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 108, 11.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 37.2 āmantrayitvā harṣācca kaśyapādyā gṛhānyayuḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /
ŚāṅkhŚS, 16, 16, 4.0 tām kaśyapa ujjahāra //