Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Mahābhārata
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 70, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MBh, 1, 121, 19.2 kaśyapāya mayā dattā kṛtsnā nagaramālinī //
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 117, 12.1 vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane /
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
Manusmṛti
ManuS, 9, 128.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Agnipurāṇa
AgniPur, 18, 29.2 dadau sa daśa dharmāya kaśyapāya trayodaśa //
Harivaṃśa
HV, 2, 47.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 3, 24.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Kūrmapurāṇa
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Liṅgapurāṇa
LiPur, 1, 63, 12.1 prādātsa daśakaṃ dharme kaśyapāya trayodaśa /
Matsyapurāṇa
MPur, 4, 55.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 5, 13.1 prādātsa daśa dharmāya kaśyapāya trayodaśa /
MPur, 146, 16.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Viṣṇupurāṇa
ViPur, 1, 15, 76.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 103.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
Bhāratamañjarī
BhāMañj, 1, 617.1 vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm /
Garuḍapurāṇa
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 6, 22.1 caturdaśa kaśyapāya aṣṭāviṃśatim indave /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 89, 55.1 prajāpateḥ kaśyapāya somāya varuṇāya ca /
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 108, 11.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /