Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Bṛhadāraṇyakopaniṣad
BĀU, 6, 5, 3.9 asito vārṣagaṇo haritāt kaśyapāt /
BĀU, 6, 5, 3.10 haritaḥ kaśyapaḥ śilpāt kaśyapāt /
BĀU, 6, 5, 3.11 śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ /
Mahābhārata
MBh, 1, 14, 7.1 varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te /
MBh, 1, 59, 11.1 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 12, 326, 75.2 adityāṃ dvādaśaḥ putraḥ sambhaviṣyāmi kaśyapāt //
MBh, 13, 139, 8.2 anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam //
Rāmāyaṇa
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Agnipurāṇa
AgniPur, 18, 41.2 surabhī kaśyapādrudrānekādaśa vijajñuṣī //
AgniPur, 19, 1.3 cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ //
AgniPur, 19, 5.2 hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt //
AgniPur, 19, 18.2 ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ //
AgniPur, 19, 20.1 putramindraprahartāramicchatī prāpa kaśyapāt /
Harivaṃśa
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
HV, 3, 58.1 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
HV, 3, 70.1 sarva ete danoḥ putrāḥ kaśyapād abhijajñire /
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
Kūrmapurāṇa
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
KūPur, 1, 16, 41.2 asūta kaśyapāccainaṃ devamātāditiḥ svayam //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 49, 33.2 vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha //
Liṅgapurāṇa
LiPur, 1, 63, 27.1 ditiḥ putradvayaṃ lebhe kaśyapāditi naḥ śrutam /
LiPur, 1, 63, 28.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
LiPur, 1, 63, 39.1 surabhir janayāmāsa kaśyapāditi naḥ śrutam /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
Matsyapurāṇa
MPur, 6, 5.2 mārīcātkaśyapādāpa putrānaditiruttamān //
MPur, 6, 7.2 ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam //
MPur, 6, 16.1 danuḥ putraśataṃ lebhe kaśyapād baladarpitam /
MPur, 6, 44.2 surabhirjanayāmāsa kaśyapātsaṃyatavratā //
MPur, 6, 47.1 tata ekonapañcāśanmarutaḥ kaśyapādditiḥ /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
Viṣṇupurāṇa
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 3, 1, 42.2 vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
Bhāratamañjarī
BhāMañj, 5, 400.1 mayāpi nihatā daityā jāto 'hamapi kaśyapāt /
Garuḍapurāṇa
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
Kathāsaritsāgara
KSS, 4, 2, 213.1 utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /