Occurrences

Gobhilagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 1, 2, 26.0 gale baddhaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
Carakasaṃhitā
Ca, Sū., 13, 44.1 pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ /
Ca, Sū., 17, 14.1 arditaṃ śirasaḥ kampo galamanyāhanugrahaḥ /
Ca, Sū., 18, 21.1 yasya śleṣmā prakupito galabāhye 'vatiṣṭhate /
Ca, Sū., 18, 22.1 yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Indr., 11, 15.2 bradhnāsyagalapākaśca yasya pakvaṃ tamādiśet //
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Ca, Cik., 22, 6.1 rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ /
Ca, Cik., 22, 16.2 dīnasvaraḥ pratāmyan saṃśuṣkahṛdayagalatāluḥ //
Ca, Cik., 1, 3, 34.2 jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān //
Mahābhārata
MBh, 1, 134, 18.10 tasmāt sahaiva vatsyāmo galanyastapadā vayam /
MBh, 1, 139, 2.5 mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 3, 256, 3.2 gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha //
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
Rāmāyaṇa
Rām, Yu, 60, 23.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 67, 7.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Utt, 39, 24.1 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ /
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Amarakośa
AKośa, 2, 353.1 kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi /
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
Amaruśataka
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 8, 54.1 praklinnadehamehākṣigalarogavraṇāturāḥ /
AHS, Sū., 10, 4.1 lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt /
AHS, Sū., 10, 17.1 kaṭur galāmayodardakuṣṭhālasakaśophajit /
AHS, Sū., 12, 5.2 uraḥ sthānam udānasya nāsānābhigalāṃś caret //
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 18, 19.2 galatālv arujan vegān apravṛttān pravartayan //
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Sū., 26, 15.2 sūtrabaddhaṃ galasrotorogacchedanabhedane //
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 29, 23.1 kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe /
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Sū., 30, 7.1 taruṇāsthisirāsnāyusevanīgalanābhiṣu /
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Nidānasthāna, 5, 25.2 pittāt tālugale dāhaḥ śoṣa uktāvasūyanam //
AHS, Nidānasthāna, 5, 47.2 jihvāmūlagalaklomatālutoyavahāḥ sirāḥ //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 65.1 snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu /
AHS, Cikitsitasthāna, 7, 30.1 yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 16, 28.2 kāsāsṛgdarapittāsṛkśophagulmagalāmayān //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Kalpasiddhisthāna, 5, 50.1 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 3, 39.2 dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ //
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 21, 48.1 bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ /
AHS, Utt., 21, 49.2 māṃsakīlo gale doṣaireko 'neko 'thavā 'lparuk //
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 21, 53.1 janayanti sthiraṃ raktaṃ nīrujaṃ tad galārbudam /
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 26, 19.1 galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ /
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 43.1 kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
BKŚS, 11, 95.2 preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham //
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
BKŚS, 17, 77.2 anātmajño balāt ko 'pi gale tāṃ lambayiṣyati //
BKŚS, 18, 512.1 caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ /
BKŚS, 19, 3.2 ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam //
BKŚS, 21, 145.2 madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Harivaṃśa
HV, 9, 97.1 tasya patnī gale baddhvā madhyamaṃ putram aurasam /
HV, 9, 98.1 taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ /
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 12, 23.2 nītam uragam anurañjayatā śitinā galena vilasanmarīcinā //
Kāmasūtra
KāSū, 2, 4, 5.1 kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni //
KāSū, 2, 5, 14.1 tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
Kātyāyanasmṛti
KātySmṛ, 1, 458.2 netraruggalarogaś ca tathonmādaḥ prajāyate /
Kāvyālaṃkāra
KāvyAl, 2, 6.2 sa lolamālānīlālikulākulagalo balaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 2.1 galādadho vitastyā yannābherupari cottamam /
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 85, 59.2 hṛdayāsyagalanyāsaḥ sthitinyāsa udāhṛtaḥ //
LiPur, 1, 85, 79.1 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca /
LiPur, 2, 21, 28.1 dvādaśānte bhruvormadhye tālumadhye gale kramāt /
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
Suśrutasaṃhitā
Su, Sū., 25, 15.1 suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 24.2 vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ //
Su, Nid., 11, 26.1 mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ /
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 60.2 kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau //
Su, Nid., 16, 62.1 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Cik., 22, 67.1 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim /
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 36, 13.1 tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam /
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Utt., 22, 7.2 doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇastu //
Su, Utt., 24, 6.2 galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā //
Su, Utt., 24, 10.1 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca /
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 41, 21.2 prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ //
Su, Utt., 47, 71.2 saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate //
Su, Utt., 52, 7.1 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ /
Su, Utt., 53, 4.2 pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena //
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 55, 11.1 manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ /
Tantrākhyāyikā
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Śatakatraya
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 38.1 tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
BhāgPur, 3, 30, 20.1 yātanādeha āvṛtya pāśair baddhvā gale balāt /
BhāgPur, 8, 7, 43.2 yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam //
BhāgPur, 10, 3, 9.2 śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam //
Bhāratamañjarī
BhāMañj, 1, 204.2 śyenasya tadgale baddhvā preyasyai prāhiṇodatha //
BhāMañj, 1, 794.1 tataḥ kīlālakallolavivaladgalagarjitam /
BhāMañj, 13, 355.2 nagarāṇyeva culakaṃ galagartagaladgirām //
Garuḍapurāṇa
GarPur, 1, 19, 3.2 kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu //
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 152, 25.2 pittāttālugale dāhaḥ śoṣo bhavati saṃtatam //
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 156, 12.1 bastinetragalauṣṭhotthatalabhedādighaṭṭanāt /
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
Kathāsaritsāgara
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 5, 2, 181.1 pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ /
Kālikāpurāṇa
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 155.1 nihanti galagaṇḍāsragaṇḍamālāgalāmayān /
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
Narmamālā
KṣNarm, 3, 104.1 devadvijadhanagrāsajātakoṣṭhagalagrahaḥ /
Rasamañjarī
RMañj, 2, 25.2 pūrayet sikatāpurair ā galaṃ matimān bhiṣak //
Rasaprakāśasudhākara
RPSudh, 4, 116.2 netrarogapraśamanaṃ galaroganibarhaṇam //
Rasaratnasamuccaya
RRS, 9, 6.2 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 16, 119.1 giled galaviśuddhyarthaṃ dadhibhaktamanuttamam /
Rasaratnākara
RRĀ, R.kh., 9, 64.1 rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 6, 37.1 haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /
RCint, 8, 210.2 galaśothamantravṛddhimatisāraṃ sudāruṇam //
Rasendrasārasaṃgraha
RSS, 1, 71.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Rasārṇava
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
Rājanighaṇṭu
RājNigh, Prabh, 133.2 sārako galadoṣaghno raktamaṇḍalanāśanaḥ //
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Manuṣyādivargaḥ, 48.0 kaṇṭho galo nigālo'tha ghaṇṭikā galaśuṇṭhikā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 6, 221.2 gale hṛdi ca bindvarṇavisargau paritaḥsthitau //
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
TĀ, 17, 4.2 bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ //
Ānandakanda
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
Āryāsaptaśatī
Āsapt, 1, 3.2 viṣamaviśikhe viśann iva śaraṇaṃ galabaddhakaravālaḥ //
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Āsapt, 2, 196.1 gaurīpater garīyo garalaṃ gatvā gale jīrṇam /
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 6.0 plavaḥ svanāmaprasiddhaḥ prasevagalaḥ //
Śukasaptati
Śusa, 1, 8.3 tato yāvatsā tāṃ sārikāṃ galamoṭanapūrvaṃ vināśayati tāvaduḍḍīya yayau /
Śusa, 18, 2.5 sarṣapān gale baddhvā bhrāmito rājakulātsa kathaṃ mucyate /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 32.1 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Abhinavacintāmaṇi
ACint, 1, 102.2 kṛmivātaharaṃ rucisaṃjananaṃ svaraśuddhikaraṃ galadoṣaharam //
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
Bhāvaprakāśa
BhPr, 6, 2, 256.1 nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
BhPr, 7, 3, 171.2 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam //
Dhanurveda
DhanV, 1, 38.2 galagranthi talagranthi na kartavyaṃ sadā budhaiḥ //
DhanV, 1, 42.1 galagranthi talagranthi dhanahānikaraṃ dhanuḥ /
Gheraṇḍasaṃhitā
GherS, 1, 31.2 veśayed galamadhye tu mārjayel lambikāmalam /
GherS, 5, 70.2 hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet //
Haribhaktivilāsa
HBhVil, 4, 315.1 evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām /
HBhVil, 5, 164.2 guhyād galān mastakāc ca vyāpayya caraṇāvadhi //
HBhVil, 5, 187.2 āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 120.2 nihanti kaphavātāmaśvāsaśūlagalāmayān //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 54.5 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
RKDh, 1, 1, 143.2 caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 73.2, 2.0 galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 125.1 tṛṇāvartagalagrāhī tṛṇāvartaniṣūdanaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 18.3 pūrayitvā svavīryeṇa sārameyagale kṣipet //