Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa

Mahābhārata
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
Rāmāyaṇa
Rām, Yu, 60, 23.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 67, 7.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 50.1 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam /
Liṅgapurāṇa
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
Suśrutasaṃhitā
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Rasamañjarī
RMañj, 2, 25.2 pūrayet sikatāpurair ā galaṃ matimān bhiṣak //
Rasaratnākara
RRĀ, R.kh., 9, 64.1 rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Rasendrasārasaṃgraha
RSS, 1, 71.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 32.1 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Bhāvaprakāśa
BhPr, 7, 3, 171.2 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam //